TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 8
Previous part

Paragraph: 8 

Verse: 1 
Sentence: a    prajāpatir idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat /

Verse: 2 
Sentence: a    
sa aikṣatettʰaṃ ced anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti ye 'yam mama /

Verse: 3 
Sentence: a    
hantemaṃ trayaṃ vedam pīḷayānīti /

Verse: 4 
Sentence: a    
sa imaṃ trayaṃ vedam apīḷayat
Sentence: b    
tasya pīḷayann ekam evākṣaraṃ nāśaknot pīḷayitum om iti yad etat /

Verse: 5 
Sentence: a    
eṣa u ha vāva sarasaḥ
Sentence: b    
sarasā ha evaṃvidas trayī vidyā bʰavati /

Verse: 6 
Sentence: a    
sa imaṃ rasam pīḷayitvāpanidʰāyordʰvo 'dravat /

Verse: 7 
Sentence: a    
taṃ dravantaṃ catvāro devānām anvapaśyann indraś candro rudras samudraḥ
Sentence: b    
tasmād ete śreṣṭʰā devānām
Sentence: c    
ete hy enam anvapaśyan /

Verse: 8 
Sentence: a    
sa yo 'yaṃ rasa āsīt tad eva tapo 'bʰavat /

Verse: 9 
Sentence: a    
ta imaṃ rasaṃ devā anvaikṣanta
Sentence: b    
te 'bʰyapaśyant sa tapo abʰūd iti /

Verse: 10 
Sentence: a    
imam u vai trayaṃ vedam marīmr̥śitvā tasminn etad evākṣaram apīḷitam avindann om iti yad etat /

Verse: 11 
Sentence: a    
eṣa u ha vāva sarasaḥ
Sentence: b    
tenainam prāyuvan
Sentence: c    
yatʰā madʰunā lājān prayuyād evam /

Verse: 12 
Sentence: a    
te 'bʰyatapyanta
Sentence: b    
teṣāṃ tapyamānānām āpyāyata vedaḥ
Sentence: c    
te 'nena ca tapasāpīnena ca vedena tām u eva jitim ajayan yām prajāpatir ajayat
Sentence: d    
ta ete sarva eva prajāpatimātrā ayā3m ayā3m iti /

Verse: 13 
Sentence: a    
tasmāt tapyamānasya bʰūyasī kīrtir bʰavati bʰūyo yaśaḥ
Sentence: b    
sa ya etad evaṃ vedaivam evāpīnena vedena yajate
Sentence: c    
yado yājayaty evam evāpīnena vedena yājayati /

Verse: 14 
Sentence: a    
tasya haitasya naiva canārtir asti ya evaṃ veda
Sentence: b    
sa ya evainam upavadati sa ārtim r̥ccʰati /
Sentence: c    
dvitīye 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.