TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 8
Paragraph: 8
Verse: 1
Sentence: a
prajāpatir
vā
idaṃ
trayeṇa
vedenājayad
yad
asyedaṃ
jitaṃ
tat
/
Verse: 2
Sentence: a
sa
aikṣatettʰaṃ
ced
vā
anye
devā
anena
vedena
yakṣyanta
imāṃ
vāva
te
jitiṃ
jeṣyanti
ye
'yam
mama
/
Verse: 3
Sentence: a
hantemaṃ
trayaṃ
vedam
pīḷayānīti
/
Verse: 4
Sentence: a
sa
imaṃ
trayaṃ
vedam
apīḷayat
Sentence: b
tasya
pīḷayann
ekam
evākṣaraṃ
nāśaknot
pīḷayitum
om
iti
yad
etat
/
Verse: 5
Sentence: a
eṣa
u
ha
vāva
sarasaḥ
Sentence: b
sarasā
ha
vā
evaṃvidas
trayī
vidyā
bʰavati
/
Verse: 6
Sentence: a
sa
imaṃ
rasam
pīḷayitvāpanidʰāyordʰvo
'dravat
/
Verse: 7
Sentence: a
taṃ
dravantaṃ
catvāro
devānām
anvapaśyann
indraś
candro
rudras
samudraḥ
Sentence: b
tasmād
ete
śreṣṭʰā
devānām
Sentence: c
ete
hy
enam
anvapaśyan
/
Verse: 8
Sentence: a
sa
yo
'yaṃ
rasa
āsīt
tad
eva
tapo
'bʰavat
/
Verse: 9
Sentence: a
ta
imaṃ
rasaṃ
devā
anvaikṣanta
Sentence: b
te
'bʰyapaśyant
sa
tapo
vā
abʰūd
iti
/
Verse: 10
Sentence: a
imam
u
vai
trayaṃ
vedam
marīmr̥śitvā
tasminn
etad
evākṣaram
apīḷitam
avindann
om
iti
yad
etat
/
Verse: 11
Sentence: a
eṣa
u
ha
vāva
sarasaḥ
Sentence: b
tenainam
prāyuvan
Sentence: c
yatʰā
madʰunā
lājān
prayuyād
evam
/
Verse: 12
Sentence: a
te
'bʰyatapyanta
Sentence: b
teṣāṃ
tapyamānānām
āpyāyata
vedaḥ
Sentence: c
te
'nena
ca
tapasāpīnena
ca
vedena
tām
u
eva
jitim
ajayan
yām
prajāpatir
ajayat
Sentence: d
ta
ete
sarva
eva
prajāpatimātrā
ayā3m
ayā3m
iti
/
Verse: 13
Sentence: a
tasmāt
tapyamānasya
bʰūyasī
kīrtir
bʰavati
bʰūyo
yaśaḥ
Sentence: b
sa
ya
etad
evaṃ
vedaivam
evāpīnena
vedena
yajate
Sentence: c
yado
yājayaty
evam
evāpīnena
vedena
yājayati
/
Verse: 14
Sentence: a
tasya
haitasya
naiva
kā
canārtir
asti
ya
evaṃ
veda
Sentence: b
sa
ya
evainam
upavadati
sa
ārtim
r̥ccʰati
/
Sentence: c
dvitīye
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.