TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 9
Paragraph: 9
Verse: 1
Sentence: a
tad
āhur
yad
ovā
ovā
iti
gīyate
kvātrarg
bʰavati
kva
sāmeti
/
Verse: 2
Sentence: a
om
iti
vai
sāma
vāg
ity
r̥k
Sentence: b
om
iti
mano
vāg
iti
vāk
Sentence: c
om
iti
prāṇo
vāg
ity
eva
vāk
Sentence: d
om
itīndro
vāg
iti
sarve
devāḥ
Sentence: e
tad
etad
indram
eva
sarve
devā
anuyanti
/
Verse: 3
Sentence: a
om
ity
etad
evākṣaram
Sentence: b
etena
vai
saṃsave
parasyendraṃ
vr̥ñjīta
Sentence: c
etena
ha
vai
tad
bako
dālbʰya
ājakeśinām
indraṃ
vavarja
Sentence: d
om
ity
etenaivānināya
/
Verse: 4
Sentence: a
tāny
etāny
aṣṭau
Sentence: b
aṣṭākṣarā
gāyatrī
Sentence: c
gāyatraṃ
sāma
brahma
u
gāyatrī
Sentence: d
tad
u
brahmābʰisampadyate
Sentence: e
aṣṭāśapʰāḥ
paśavas
teno
paśavyam
/
Verse: 5
Sentence: a
tasyaitāni
nāmānīndraḥ
karmākṣitir
amr̥taṃ
vyomānto
vācaḥ
Sentence: b
bahur
bʰūyas
sarvaṃ
sarvasmād
uttaraṃ
jyotiḥ
Sentence: c
r̥taṃ
satyaṃ
vijñānaṃ
vivācanam
aprativācyam
Sentence: d
pūrvaṃ
sarvaṃ
sarvā
vāk
Sentence: e
sarvam
idam
api
dʰenuḥ
pinvate
parāg
arvāk
/
Sentence: f
dvitīye
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.