TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 9
Previous part

Paragraph: 9 

Verse: 1 
Sentence: a    tad āhur yad ovā ovā iti gīyate kvātrarg bʰavati kva sāmeti /

Verse: 2 
Sentence: a    
om iti vai sāma vāg ity r̥k
Sentence: b    
om iti mano vāg iti vāk
Sentence: c    
om iti prāṇo vāg ity eva vāk
Sentence: d    
om itīndro vāg iti sarve devāḥ
Sentence: e    
tad etad indram eva sarve devā anuyanti /

Verse: 3 
Sentence: a    
om ity etad evākṣaram
Sentence: b    
etena vai saṃsave parasyendraṃ vr̥ñjīta
Sentence: c    
etena ha vai tad bako dālbʰya ājakeśinām indraṃ vavarja
Sentence: d    
om ity etenaivānināya /

Verse: 4 
Sentence: a    
tāny etāny aṣṭau
Sentence: b    
aṣṭākṣarā gāyatrī
Sentence: c    
gāyatraṃ sāma brahma u gāyatrī
Sentence: d    
tad u brahmābʰisampadyate
Sentence: e    
aṣṭāśapʰāḥ paśavas teno paśavyam /

Verse: 5 
Sentence: a    
tasyaitāni nāmānīndraḥ karmākṣitir amr̥taṃ vyomānto vācaḥ
Sentence: b    
bahur bʰūyas sarvaṃ sarvasmād uttaraṃ jyotiḥ
Sentence: c    
r̥taṃ satyaṃ vijñānaṃ vivācanam aprativācyam
Sentence: d    
pūrvaṃ sarvaṃ sarvā vāk
Sentence: e    
sarvam idam api dʰenuḥ pinvate parāg arvāk /
Sentence: f    
dvitīye 'nuvāke dvitīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.