TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 10
Paragraph: 10
Verse: 1
Sentence: a
sā
pr̥tʰaksalilaṃ
kāmadugʰākṣiti
prāṇasaṃhitaṃ
cakṣuśśrotraṃ
vākprabʰūtam
manasā
vyāptaṃ
hr̥dayāgram
brāhmaṇabʰaktam
annaśubʰaṃ
varṣapavitraṃ
gobʰagam
pr̥tʰivyuparaṃ
tapastanu
varuṇapariyatanam
indraśreṣṭʰaṃ
sahasrākṣaram
ayutadʰāram
amr̥taṃ
duhānā
sarvān
imāṁl
lokān
abʰivikṣaratīti
/
Verse: 2
Sentence: a
tad
etat
satyam
akṣaraṃ
yad
om
iti
Sentence: b
tasminn
āpaḥ
pratiṣṭʰitā
apsu
pr̥tʰivī
pr̥tʰivyām
ime
lokāḥ
/
Verse: 3
Sentence: a
yatʰā
sūcyā
palāśāni
saṃtr̥ṇṇāni
syur
evam
etenākṣareṇeme
lokās
saṃtr̥ṇṇāḥ
/
Verse: 4
Sentence: a
tad
idam
imān
atividʰya
daśadʰā
kṣarati
śatadʰā
sahasradʰāyutadʰā
prayutadʰā
[niyutadʰā]-rbudadʰā
nyarbudadʰā
nikʰarvadʰā
padmam
akṣitir
vyomāntaḥ
/
Verse: 5
Sentence: a
yatʰaugʰo
viṣyandamānaḥ
paraḥ-parovarīyān
bʰavaty
evam
evaitad
akṣaram
paraḥ-parovarīyo
bʰavati
/
Verse: 6
Sentence: a
te
haite
lokā
ūrdʰvā
eva
śritāḥ
Sentence: b
ima
evaṃ
trayodaśamāsāḥ
/
Verse: 7
Sentence: a
sa
ya
evaṃ
vidvān
udgāyati
sa
evam
evaitāṁl
lokān
ativahati
Sentence: b
om
ity
etenākṣareṇāmum
ādityam
mukʰa
ādʰatte
Sentence: c
eṣa
ha
vā
etad
akṣaram
/
Verse: 8
Sentence: a
tasya
sarvam
āptam
bʰavati
sarvaṃ
jitaṃ
na
hāsya
kaś
cana
kāmo
'nāpto
bʰavati
ya
evaṃ
veda
/
Verse: 9
Sentence: a
tad
dʰa
pr̥tʰur
vainyo
divyān
vrātyān
papraccʰa
stʰūṇāṃ
divastambʰanīṃ
sūryam
āhur
antarikṣe
sūryaḥ
pr̥tʰivīpratiṣṭʰaḥ
Sentence: b
apsu
bʰūmīś
śiśyire
bʰūribʰārāḥ
kiṃ
svin
mahīr
adʰitiṣṭʰanty
āpa
iti
/
Verse: 10
Sentence: a
te
ha
pratyūcus
stʰūṇām
eva
divastambʰanīṃ
sūryam
āhur
antarikṣe
sūryaḥ
pr̥tʰivīpratiṣṭʰaḥ
Sentence: b
apsu
bʰūmīś
śiśyire
bʰūribʰārās
satyam
mahīr
adʰitiṣṭʰanty
āpa
iti
/
Verse: 11
Sentence: a
om
ity
etad
evākṣaraṃ
satyam
Sentence: b
tad
etad
āpo
'dʰitiṣṭʰanti
/
Sentence: c
dvitīye
'nuvāke
tr̥tīyaḥ
kʰaṇḍaḥ
Sentence: d
dvitīyo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.