TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 10
Previous part

Paragraph: 10 

Verse: 1 
Sentence: a     pr̥tʰaksalilaṃ kāmadugʰākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabʰūtam manasā vyāptaṃ hr̥dayāgram brāhmaṇabʰaktam annaśubʰaṃ varṣapavitraṃ gobʰagam pr̥tʰivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭʰaṃ sahasrākṣaram ayutadʰāram amr̥taṃ duhānā sarvān imāṁl lokān abʰivikṣaratīti /

Verse: 2 
Sentence: a    
tad etat satyam akṣaraṃ yad om iti
Sentence: b    
tasminn āpaḥ pratiṣṭʰitā apsu pr̥tʰivī pr̥tʰivyām ime lokāḥ /

Verse: 3 
Sentence: a    
yatʰā sūcyā palāśāni saṃtr̥ṇṇāni syur evam etenākṣareṇeme lokās saṃtr̥ṇṇāḥ /

Verse: 4 
Sentence: a    
tad idam imān atividʰya daśadʰā kṣarati śatadʰā sahasradʰāyutadʰā prayutadʰā [niyutadʰā]-rbudadʰā nyarbudadʰā nikʰarvadʰā padmam akṣitir vyomāntaḥ /

Verse: 5 
Sentence: a    
yatʰaugʰo viṣyandamānaḥ paraḥ-parovarīyān bʰavaty evam evaitad akṣaram paraḥ-parovarīyo bʰavati /

Verse: 6 
Sentence: a    
te haite lokā ūrdʰvā eva śritāḥ
Sentence: b    
ima evaṃ trayodaśamāsāḥ /

Verse: 7 
Sentence: a    
sa ya evaṃ vidvān udgāyati sa evam evaitāṁl lokān ativahati
Sentence: b    
om ity etenākṣareṇāmum ādityam mukʰa ādʰatte
Sentence: c    
eṣa ha etad akṣaram /

Verse: 8 
Sentence: a    
tasya sarvam āptam bʰavati sarvaṃ jitaṃ na hāsya kaś cana kāmo 'nāpto bʰavati ya evaṃ veda /

Verse: 9 
Sentence: a    
tad dʰa pr̥tʰur vainyo divyān vrātyān papraccʰa
   
stʰūṇāṃ divastambʰanīṃ sūryam āhur antarikṣe sūryaḥ pr̥tʰivīpratiṣṭʰaḥ
Sentence: b    
apsu bʰūmīś śiśyire bʰūribʰārāḥ kiṃ svin mahīr adʰitiṣṭʰanty āpa iti /

Verse: 10 
Sentence: a    
te ha pratyūcus
   
stʰūṇām eva divastambʰanīṃ sūryam āhur antarikṣe sūryaḥ pr̥tʰivīpratiṣṭʰaḥ
Sentence: b    
apsu bʰūmīś śiśyire bʰūribʰārās satyam mahīr adʰitiṣṭʰanty āpa iti /

Verse: 11 
Sentence: a    
om ity etad evākṣaraṃ satyam
Sentence: b    
tad etad āpo 'dʰitiṣṭʰanti /
Sentence: c    
dvitīye 'nuvāke tr̥tīyaḥ kʰaṇḍaḥ
Sentence: d    
dvitīyo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.