TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 11
Paragraph: 11
Verse: 1
Sentence: a
prajāpatiḥ
prajā
asr̥jata
Sentence: b
tā
enaṃ
sr̥ṣṭā
annakāśinīr
abʰitas
samantam
paryaviśan
/
Verse: 2
Sentence: a
tā
abravīt
kiṃkāmās
stʰeti
Sentence: b
annādyakāmā
ity
abruvan
/
Verse: 3
Sentence: a
so
'bravīd
ekaṃ
vai
vedam
annādyam
asr̥kṣi
sāmaiva
Sentence: b
tad
vaḥ
prayaccʰānīti
Sentence: c
tan
naḥ
prayaccʰety
abruvan
/
Verse: 4
Sentence: a
so
'bravīd
imān
vai
paśūn
bʰūyiṣṭʰam
upajīvāmaḥ
Sentence: b
ebʰyaḥ
pratʰamam
pradāsyāmīti
/
Verse: 5
Sentence: a
tebʰyo
hiṅkāram
prāyaccʰat
Sentence: b
tasmāt
paśavo
hiṅkarikrato
vijijñāsamānā
iva
caranti
/
Verse: 6
Sentence: a
prastāvam
manuṣyebʰyaḥ
Sentence: b
tasmād
u
te
stuvata
ivedam
me
bʰaviṣyaty
ado
me
bʰaviṣyatīti
/
Verse: 7
Sentence: a
ādiṃ
vayobʰyaḥ
Sentence: b
tasmāt
tāny
ādadānāny
upāpapātam
iva
caranti
/
Verse: 8
Sentence: a
udgītʰaṃ
devebʰyo
'mr̥tam
Sentence: b
tasmāt
te
'mr̥tāḥ
/
Verse: 9
Sentence: a
pratihāram
āraṇyebʰyaḥ
paśubʰyaḥ
Sentence: b
tasmāt
te
pratihr̥tās
tantasyamānā
iva
caranti
/
Sentence: c
tr̥tīye
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.