TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 11
Previous part

Paragraph: 11 

Verse: 1 
Sentence: a    prajāpatiḥ prajā asr̥jata
Sentence: b    
enaṃ sr̥ṣṭā annakāśinīr abʰitas samantam paryaviśan /

Verse: 2 
Sentence: a    
abravīt kiṃkāmās stʰeti
Sentence: b    
annādyakāmā ity abruvan /

Verse: 3 
Sentence: a    
so 'bravīd ekaṃ vai vedam annādyam asr̥kṣi sāmaiva
Sentence: b    
tad vaḥ prayaccʰānīti
Sentence: c    
tan naḥ prayaccʰety abruvan /

Verse: 4 
Sentence: a    
so 'bravīd imān vai paśūn bʰūyiṣṭʰam upajīvāmaḥ
Sentence: b    
ebʰyaḥ pratʰamam pradāsyāmīti /

Verse: 5 
Sentence: a    
tebʰyo hiṅkāram prāyaccʰat
Sentence: b    
tasmāt paśavo hiṅkarikrato vijijñāsamānā iva caranti /

Verse: 6 
Sentence: a    
prastāvam manuṣyebʰyaḥ
Sentence: b    
tasmād u te stuvata ivedam me bʰaviṣyaty ado me bʰaviṣyatīti /

Verse: 7 
Sentence: a    
ādiṃ vayobʰyaḥ
Sentence: b    
tasmāt tāny ādadānāny upāpapātam iva caranti /

Verse: 8 
Sentence: a    
udgītʰaṃ devebʰyo 'mr̥tam
Sentence: b    
tasmāt te 'mr̥tāḥ /

Verse: 9 
Sentence: a    
pratihāram āraṇyebʰyaḥ paśubʰyaḥ
Sentence: b    
tasmāt te pratihr̥tās tantasyamānā iva caranti /
Sentence: c    
tr̥tīye 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.