TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 12
Previous part

Paragraph: 12 

Verse: 1 
Sentence: a    upadravaṃ gandʰarvāpsarobʰyaḥ
Sentence: b    
tasmāt ta upadravaṃ gr̥hṇanta iva caranti /

Verse: 2 
Sentence: a    
nidʰanam pitr̥bʰyaḥ tasmād u te nidʰanasaṃstʰāḥ /

Verse: 3 
Sentence: a    
tad yad ebʰyas tat sāma prāyaccʰad etam evaibʰyas tad ādityam prāyaccʰat /

Verse: 4 
Sentence: a    
sa yad anuditas sa hiṅkāro 'rdʰoditaḥ prastāva āsaṃgavam ādir mādʰyandina udgītʰo 'parāhṇaḥ pratihāro yad upāstamayaṃ lohitāyati sa upadravo 'stamita eva nidʰanam /

Verse: 5 
Sentence: a    
sa eṣa sarvair lokais samaḥ
Sentence: b    
tad yad eṣa sarvair lokais samas tasmād eṣa eva sāma
Sentence: c    
sa ha vai sāmavit sa sāma veda ya evaṃ veda /

Verse: 6 
Sentence: a    
te 'bruvan dūre idam asmat
Sentence: b    
tatredaṃ kuru yatropajīvāmeti /

Verse: 7 
Sentence: a    
tad r̥tūn abʰyatyanayat
Sentence: b    
sa vasantam eva hiṅkāram akarod grīṣmam prastāvaṃ varṣām udgītʰaṃ śaradam pratihāraṃ hemantaṃ nidʰanam
Sentence: c    
māsārdʰamāsāv eva saptamāv akarot /

Verse: 8 
Sentence: a    
te 'bruvan nedīyo nvāvaitarhi
Sentence: b    
tatraiva kuru yatropajīvāmeti /

Verse: 9 
Sentence: a    
tat parjanyam abʰyatyanayat
Sentence: b    
sa purovātam eva hiṅkāram akarot /
Sentence: c    
tr̥tīye 'nuvāke dvitīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.