TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 12
Paragraph: 12
Verse: 1
Sentence: a
upadravaṃ
gandʰarvāpsarobʰyaḥ
Sentence: b
tasmāt
ta
upadravaṃ
gr̥hṇanta
iva
caranti
/
Verse: 2
Sentence: a
nidʰanam
pitr̥bʰyaḥ
tasmād
u
te
nidʰanasaṃstʰāḥ
/
Verse: 3
Sentence: a
tad
yad
ebʰyas
tat
sāma
prāyaccʰad
etam
evaibʰyas
tad
ādityam
prāyaccʰat
/
Verse: 4
Sentence: a
sa
yad
anuditas
sa
hiṅkāro
'rdʰoditaḥ
prastāva
āsaṃgavam
ādir
mādʰyandina
udgītʰo
'parāhṇaḥ
pratihāro
yad
upāstamayaṃ
lohitāyati
sa
upadravo
'stamita
eva
nidʰanam
/
Verse: 5
Sentence: a
sa
eṣa
sarvair
lokais
samaḥ
Sentence: b
tad
yad
eṣa
sarvair
lokais
samas
tasmād
eṣa
eva
sāma
Sentence: c
sa
ha
vai
sāmavit
sa
sāma
veda
ya
evaṃ
veda
/
Verse: 6
Sentence: a
te
'bruvan
dūre
vā
idam
asmat
Sentence: b
tatredaṃ
kuru
yatropajīvāmeti
/
Verse: 7
Sentence: a
tad
r̥tūn
abʰyatyanayat
Sentence: b
sa
vasantam
eva
hiṅkāram
akarod
grīṣmam
prastāvaṃ
varṣām
udgītʰaṃ
śaradam
pratihāraṃ
hemantaṃ
nidʰanam
Sentence: c
māsārdʰamāsāv
eva
saptamāv
akarot
/
Verse: 8
Sentence: a
te
'bruvan
nedīyo
nvāvaitarhi
Sentence: b
tatraiva
kuru
yatropajīvāmeti
/
Verse: 9
Sentence: a
tat
parjanyam
abʰyatyanayat
Sentence: b
sa
purovātam
eva
hiṅkāram
akarot
/
Sentence: c
tr̥tīye
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.