TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 13
Paragraph: 13
Verse: 1
Sentence: a
jīmūtān
prastāvaṃ
stanayitnum
udgītʰaṃ
vidyutam
pratihāraṃ
vr̥ṣṭiṃ
nidʰanam
Sentence: b
yad
vr̥ṣṭāt
prajāś
cauṣadʰayaś
ca
jāyante
te
saptamyāv
akarot
/
Verse: 2
Sentence: a
te
'bruvan
nedīyo
nvāvaitarhi
Sentence: b
tatraiva
kuru
yatropajīvāmeti
/
Verse: 3
Sentence: a
tad
yajñam
abʰyatyanayat
Sentence: b
sa
yajūṁṣy
eva
hiṅkāram
akarod
r̥caḥ
prastāvaṃ
sāmāny
udgītʰaṃ
stomam
pratihāraṃ
cʰando
nidʰanam
Sentence: c
svāhākāravaṣaṭkārāv
eva
saptamāv
akarot
/
Verse: 4
Sentence: a
te
'bruvan
nedīyo
nvāvaitarhi
Sentence: b
tatraiva
kuru
yatropajīvāmeti
/
Verse: 5
Sentence: a
tat
puruṣam
abʰyatyanayat
Sentence: b
sa
mana
eva
hiṅkāram
akarod
vācam
prastāvam
prāṇam
udgītʰaṃ
cakṣuḥ
pratihāraṃ
śrotraṃ
nidʰanam
Sentence: c
retaś
caiva
prajāṃ
ca
saptamāv
akarot
/
Verse: 6
Sentence: a
te
'bruvann
atra
vā
enat
tad
akar
yatropajīviṣyāma
iti
/
Verse: 7
Sentence: a
sa
vidyād
aham
eva
sāmāsmi
mayy
etā
devatā
iti
/
Sentence: b
tr̥tīye
'nuvāke
tr̥tīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.