TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 13
Previous part

Paragraph: 13 

Verse: 1 
Sentence: a    jīmūtān prastāvaṃ stanayitnum udgītʰaṃ vidyutam pratihāraṃ vr̥ṣṭiṃ nidʰanam
Sentence: b    
yad vr̥ṣṭāt prajāś cauṣadʰayaś ca jāyante te saptamyāv akarot /

Verse: 2 
Sentence: a    
te 'bruvan nedīyo nvāvaitarhi
Sentence: b    
tatraiva kuru yatropajīvāmeti /

Verse: 3 
Sentence: a    
tad yajñam abʰyatyanayat
Sentence: b    
sa yajūṁṣy eva hiṅkāram akarod r̥caḥ prastāvaṃ sāmāny udgītʰaṃ stomam pratihāraṃ cʰando nidʰanam
Sentence: c    
svāhākāravaṣaṭkārāv eva saptamāv akarot /

Verse: 4 
Sentence: a    
te 'bruvan nedīyo nvāvaitarhi
Sentence: b    
tatraiva kuru yatropajīvāmeti /

Verse: 5 
Sentence: a    
tat puruṣam abʰyatyanayat
Sentence: b    
sa mana eva hiṅkāram akarod vācam prastāvam prāṇam udgītʰaṃ cakṣuḥ pratihāraṃ śrotraṃ nidʰanam
Sentence: c    
retaś caiva prajāṃ ca saptamāv akarot /

Verse: 6 
Sentence: a    
te 'bruvann atra enat tad akar yatropajīviṣyāma iti /

Verse: 7 
Sentence: a    
sa vidyād aham eva sāmāsmi mayy etā devatā iti /
Sentence: b    
tr̥tīye 'nuvāke tr̥tīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.