TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 14
Previous part

Paragraph: 14 

Verse: 1 
Sentence: a    na ha dūredevatas syāt
Sentence: b    
yāvad dʰa ātmanā devān upāste tāvad asmai devā bʰavanti /

Verse: 2 
Sentence: a    
atʰa ya etad evaṃ vedāham eva sāmāsmi mayy etās sarvā devatā ity evaṃ hāsminn etās sarvā devatā bʰavanti /

Verse: 3 
Sentence: a    
tad etad devaśrut sāma
Sentence: b    
sarvā ha vai devatāś śr̥ṇvanty evaṃvidam puṇyāya sādʰave
Sentence: c    
enam puṇyam eva sādʰu kārayanti /

Verse: 4 
Sentence: a    
sa ha smāha sucittaś śailano yo yajñakāmo mām eva sa vr̥ṇītām
Sentence: b    
tata evainaṃ yajña upanaṃsyati
Sentence: c    
evaṃvidaṃ hy udgāyantaṃ sarvā devatā anusaṃtr̥pyanti
Sentence: d    
asmai tr̥ptās tatʰā kariṣyanti yatʰainaṃ yajña upanaṃsyatīti /
Sentence: e    
tr̥tīye 'nuvāke caturtʰaḥ kʰaṇḍaḥ
Sentence: f    
tr̥tīyo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.