TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 14
Paragraph: 14
Verse: 1
Sentence: a
na
ha
dūredevatas
syāt
Sentence: b
yāvad
dʰa
vā
ātmanā
devān
upāste
tāvad
asmai
devā
bʰavanti
/
Verse: 2
Sentence: a
atʰa
ya
etad
evaṃ
vedāham
eva
sāmāsmi
mayy
etās
sarvā
devatā
ity
evaṃ
hāsminn
etās
sarvā
devatā
bʰavanti
/
Verse: 3
Sentence: a
tad
etad
devaśrut
sāma
Sentence: b
sarvā
ha
vai
devatāś
śr̥ṇvanty
evaṃvidam
puṇyāya
sādʰave
Sentence: c
tā
enam
puṇyam
eva
sādʰu
kārayanti
/
Verse: 4
Sentence: a
sa
ha
smāha
sucittaś
śailano
yo
yajñakāmo
mām
eva
sa
vr̥ṇītām
Sentence: b
tata
evainaṃ
yajña
upanaṃsyati
Sentence: c
evaṃvidaṃ
hy
udgāyantaṃ
sarvā
devatā
anusaṃtr̥pyanti
Sentence: d
tā
asmai
tr̥ptās
tatʰā
kariṣyanti
yatʰainaṃ
yajña
upanaṃsyatīti
/
Sentence: e
tr̥tīye
'nuvāke
caturtʰaḥ
kʰaṇḍaḥ
Sentence: f
tr̥tīyo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.