TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 15
Paragraph: 15
Verse: 1
Sentence: a
devā
vai
svargaṃ
lokam
aipsan
Sentence: b
taṃ
na
śayānā
nāsīnā
na
tiṣṭʰanto
na
dʰāvanto
naiva
kena
cana
karmaṇāpnuvan
/
Verse: 2
Sentence: a
te
devāḥ
prajāpatim
upādʰāvan
svargaṃ
vai
lokam
aipsiṣma
Sentence: b
taṃ
na
śayānā
nāsīnā
na
tiṣṭʰanto
na
dʰāvanto
naiva
kena
cana
karmaṇāpāma
Sentence: c
tatʰā
no
'nuśādʰi
yatʰā
svargaṃ
lokam
āpnuyāmeti
/
Verse: 3
Sentence: a
tān
abravīt
sāmnānr̥cena
svargaṃ
lokam
prayāteti
Sentence: b
te
sāmnānr̥cena
svargaṃ
lokam
prāyan
/
Verse: 4
Sentence: a
pra
vā
ime
sāmnāgur
iti
Sentence: b
tasmāt
prasāma
tasmād
u
prasāmy
annam
atti
/
Verse: 5
Sentence: a
devā
vai
svargaṃ
lokam
āyan
Sentence: b
ta
etāny
r̥kpadāni
śarīrāṇi
dʰūnvanta
āyan
Sentence: c
te
svargaṃ
lokam
ajayan
/
Verse: 6
Sentence: a
tāny
ā
divaḥ
prakīrṇāny
aśeran
Sentence: b
atʰemāni
prajāpatir
r̥kpadāni
śarīrāṇi
saṃcityābʰyarcat
Sentence: c
yad
abʰyarcat
tā
evarco
'bʰavan
/
Sentence: d
caturtʰe
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.