TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 15
Previous part

Paragraph: 15 

Verse: 1 
Sentence: a    devā vai svargaṃ lokam aipsan
Sentence: b    
taṃ na śayānā nāsīnā na tiṣṭʰanto na dʰāvanto naiva kena cana karmaṇāpnuvan /

Verse: 2 
Sentence: a    
te devāḥ prajāpatim upādʰāvan svargaṃ vai lokam aipsiṣma
Sentence: b    
taṃ na śayānā nāsīnā na tiṣṭʰanto na dʰāvanto naiva kena cana karmaṇāpāma
Sentence: c    
tatʰā no 'nuśādʰi yatʰā svargaṃ lokam āpnuyāmeti /

Verse: 3 
Sentence: a    
tān abravīt sāmnānr̥cena svargaṃ lokam prayāteti
Sentence: b    
te sāmnānr̥cena svargaṃ lokam prāyan /

Verse: 4 
Sentence: a    
pra ime sāmnāgur iti
Sentence: b    
tasmāt prasāma tasmād u prasāmy annam atti /

Verse: 5 
Sentence: a    
devā vai svargaṃ lokam āyan
Sentence: b    
ta etāny r̥kpadāni śarīrāṇi dʰūnvanta āyan
Sentence: c    
te svargaṃ lokam ajayan /

Verse: 6 
Sentence: a    
tāny ā divaḥ prakīrṇāny aśeran
Sentence: b    
atʰemāni prajāpatir r̥kpadāni śarīrāṇi saṃcityābʰyarcat
Sentence: c    
yad abʰyarcat evarco 'bʰavan /
Sentence: d    
caturtʰe 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.