TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 16
Previous part

Paragraph: 16 

Verse: 1 
Sentence: a    saivarg abʰavad iyam eva śrīḥ
Sentence: b    
ato devā abʰavan /

Verse: 2 
Sentence: a    
atʰaiṣām imām asurāś śriyam avindanta
Sentence: b    
tad evāsuram abʰavat /

Verse: 3 
Sentence: a    
te devā abruvan vai naś śrīr abʰūd avidanta tām asurāḥ
Sentence: b    
katʰaṃ nv eṣām imāṃ śriyam punar eva jāyemeti /

Verse: 4 
Sentence: a    
te 'bruvann r̥cy eva sāma gāyāmeti
Sentence: b    
te punaḥ pratyādrutyarci sāmāgāyan
Sentence: c    
tenāsmāl lokād asurān anudanta /

Verse: 5 
Sentence: a    
tad vai mādʰyandine ca savane tr̥tīyasavane ca narco 'parādʰo 'sti
Sentence: b    
sa yat te r̥ci gāyati tenāsmāl lokād dviṣantam bʰrātr̥vyaṃ nudate
Sentence: c    
atʰa yad amr̥te devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti /

Verse: 6 
Sentence: a    
prajāpatir vai sāmnemāṃ jitim ajayad yāsyeyaṃ jitis tām
Sentence: b    
sa svargaṃ lokam ārohat /

Verse: 7 
Sentence: a    
te devāḥ prajāpatim upetyābruvann asmabʰyam apīdaṃ sāma prayaccʰeti
Sentence: b    
tatʰeti
Sentence: c    
tad ebʰyas sāma prāyaccʰat /

Verse: 8 
Sentence: a    
tad enān idaṃ sāma svargaṃ lokaṃ nākāmayata voḍʰum /

Verse: 9 
Sentence: a    
te devāḥ prajāpatim upetyābruvan yad vai nas sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍʰum iti /

Verse: 10 
Sentence: a    
tad vai pāpmanā saṃsr̥jateti
Sentence: b    
ko 'sya pāpmeti
Sentence: c    
r̥g iti
Sentence: d    
tad r̥cā samasr̥jan /

Verse: 11 
Sentence: a    
tad idam prajāpater garhayamāṇam atiṣṭʰad idaṃ vai tat pāpmanā samasrākṣur iti
Sentence: b    
so 'bravīd yas tvaitena vyāvartayād vy eva sa pāpmanā vartātā iti /

Verse: 12 
Sentence: a    
sa ya etad r̥cā prātassavane vyāvartayati vy evaṃ sa pāpmanā vartate /
Sentence: b    
caturtʰe 'nuvāke dvitīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.