TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 16
Paragraph: 16
Verse: 1
Sentence: a
saivarg
abʰavad
iyam
eva
śrīḥ
Sentence: b
ato
devā
abʰavan
/
Verse: 2
Sentence: a
atʰaiṣām
imām
asurāś
śriyam
avindanta
Sentence: b
tad
evāsuram
abʰavat
/
Verse: 3
Sentence: a
te
devā
abruvan
yā
vai
naś
śrīr
abʰūd
avidanta
tām
asurāḥ
Sentence: b
katʰaṃ
nv
eṣām
imāṃ
śriyam
punar
eva
jāyemeti
/
Verse: 4
Sentence: a
te
'bruvann
r̥cy
eva
sāma
gāyāmeti
Sentence: b
te
punaḥ
pratyādrutyarci
sāmāgāyan
Sentence: c
tenāsmāl
lokād
asurān
anudanta
/
Verse: 5
Sentence: a
tad
vai
mādʰyandine
ca
savane
tr̥tīyasavane
ca
narco
'parādʰo
'sti
Sentence: b
sa
yat
te
r̥ci
gāyati
tenāsmāl
lokād
dviṣantam
bʰrātr̥vyaṃ
nudate
Sentence: c
atʰa
yad
amr̥te
devatāsu
prātassavanaṃ
gāyati
tena
svargaṃ
lokam
eti
/
Verse: 6
Sentence: a
prajāpatir
vai
sāmnemāṃ
jitim
ajayad
yāsyeyaṃ
jitis
tām
Sentence: b
sa
svargaṃ
lokam
ārohat
/
Verse: 7
Sentence: a
te
devāḥ
prajāpatim
upetyābruvann
asmabʰyam
apīdaṃ
sāma
prayaccʰeti
Sentence: b
tatʰeti
Sentence: c
tad
ebʰyas
sāma
prāyaccʰat
/
Verse: 8
Sentence: a
tad
enān
idaṃ
sāma
svargaṃ
lokaṃ
nākāmayata
voḍʰum
/
Verse: 9
Sentence: a
te
devāḥ
prajāpatim
upetyābruvan
yad
vai
nas
sāma
prādā
idaṃ
vai
nas
tat
svargaṃ
lokaṃ
na
kāmayate
voḍʰum
iti
/
Verse: 10
Sentence: a
tad
vai
pāpmanā
saṃsr̥jateti
Sentence: b
ko
'sya
pāpmeti
Sentence: c
r̥g
iti
Sentence: d
tad
r̥cā
samasr̥jan
/
Verse: 11
Sentence: a
tad
idam
prajāpater
garhayamāṇam
atiṣṭʰad
idaṃ
vai
mā
tat
pāpmanā
samasrākṣur
iti
Sentence: b
so
'bravīd
yas
tvaitena
vyāvartayād
vy
eva
sa
pāpmanā
vartātā
iti
/
Verse: 12
Sentence: a
sa
ya
etad
r̥cā
prātassavane
vyāvartayati
vy
evaṃ
sa
pāpmanā
vartate
/
Sentence: b
caturtʰe
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.