TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 17
Paragraph: 17
Verse: 1
Sentence: a
tad
āhur
yad
ovā
ovā
iti
gīyate
kvātrarg
bʰavati
kva
sāmeti
/
Verse: 2
Sentence: a
prastuvann
evāṣṭābʰir
akṣaraiḥ
prastauti
Sentence: b
aṣṭākṣarā
gāyatrī
Sentence: c
akṣaram-akṣaraṃ
tryakṣaram
Sentence: d
tac
caturviṁśatis
sampadyante
Sentence: e
caturviṁśatyakṣarā
gāyatrī
/
Verse: 3
Sentence: a
tām
etām
prastāvenarcam
āptvā
yā
śrīr
yāpacitir
yas
svargo
loko
yad
yaśo
yad
annādyaṃ
tāny
āgāyamāna
āste
/
Sentence: b
caturtʰe
'nuvāke
tr̥tīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.