TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 17
Previous part

Paragraph: 17 

Verse: 1 
Sentence: a    tad āhur yad ovā ovā iti gīyate kvātrarg bʰavati kva sāmeti /

Verse: 2 
Sentence: a    
prastuvann evāṣṭābʰir akṣaraiḥ prastauti
Sentence: b    
aṣṭākṣarā gāyatrī
Sentence: c    
akṣaram-akṣaraṃ tryakṣaram
Sentence: d    
tac caturviṁśatis sampadyante
Sentence: e    
caturviṁśatyakṣarā gāyatrī /

Verse: 3 
Sentence: a    
tām etām prastāvenarcam āptvā śrīr yāpacitir yas svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste /
Sentence: b    
caturtʰe 'nuvāke tr̥tīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.