TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 18
Paragraph: 18
Verse: 1
Sentence: a
prajāpatir
devān
asr̥jata
Sentence: b
tān
mr̥tyuḥ
pāpmānvasr̥jyata
/
Verse: 2
Sentence: a
te
devā
prajāpatim
upetyābruvan
kasmād
u
no
'sr̥ṣṭʰā
mr̥tyuṃ
cen
naḥ
pāpmānam
anvavasrakṣyann
āsitʰeti
/
Verse: 3
Sentence: a
tān
abravīc
cʰandāṁsi
sambʰarata
Sentence: b
tāni
yatʰāyatanam
praviśata
tato
mr̥tyunā
pāpmanā
vyāvartsyatʰeti
/
Verse: 4
Sentence: a
vasavo
gāyatrīṃ
samabʰaran
Sentence: b
tāṃ
te
prāviśan
Sentence: c
tān
sāccʰādayat
/
Verse: 5
Sentence: a
rudrās
triṣṭubʰaṃ
samabʰaran
Sentence: b
tāṃ
te
prāviśan
Sentence: c
tān
sāccʰādayat
/
Verse: 6
Sentence: a
ādityā
jagatīṃ
samabʰaran
Sentence: b
tāṃ
te
prāviśan
Sentence: c
tān
sāccʰādayat
/
Verse: 7
Sentence: a
viśve
devā
anuṣṭubʰaṃ
samabʰaran
Sentence: b
tāṃ
te
prāviśan
Sentence: c
tān
sāccʰādayat
/
Verse: 8
Sentence: a
tān
asyām
r̥cy
asvarāyām
mr̥tyur
nirajānād
yatʰā
maṇau
maṇisūtram
paripaśyed
evam
/
Verse: 9
Sentence: a
te
svaram
prāviśan
Sentence: b
tān
svare
sato
na
nirajānāt
Sentence: c
svarasya
tu
gʰoṣenānvait
/
Verse: 10
Sentence: a
ta
om
ity
etad
evākṣaraṃ
samārohan
Sentence: b
etad
evākṣaraṃ
trayī
vidyā
Sentence: c
yad
ado
'mr̥taṃ
tapati
tat
prapadya
tato
mr̥tyunā
pāpmanā
vyāvartanta
/
Verse: 11
Sentence: a
evam
evaivaṃ
vidvān
om
ity
etad
evākṣaraṃ
samāruhya
yad
ado
'mr̥taṃ
tapati
tat
prapadya
tato
mr̥tyunā
pāpmanā
vyāvartate
'tʰo
yasyaivaṃ
vidvān
udgāyati
/
Sentence: b
caturtʰe
'nuvāke
caturtʰaḥ
kʰaṇḍaḥ
Sentence: c
caturtʰo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.