TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 18
Previous part

Paragraph: 18 

Verse: 1 
Sentence: a    prajāpatir devān asr̥jata
Sentence: b    
tān mr̥tyuḥ pāpmānvasr̥jyata /

Verse: 2 
Sentence: a    
te devā prajāpatim upetyābruvan kasmād u no 'sr̥ṣṭʰā mr̥tyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitʰeti /

Verse: 3 
Sentence: a    
tān abravīc cʰandāṁsi sambʰarata
Sentence: b    
tāni yatʰāyatanam praviśata tato mr̥tyunā pāpmanā vyāvartsyatʰeti /

Verse: 4 
Sentence: a    
vasavo gāyatrīṃ samabʰaran
Sentence: b    
tāṃ te prāviśan
Sentence: c    
tān sāccʰādayat /

Verse: 5 
Sentence: a    
rudrās triṣṭubʰaṃ samabʰaran
Sentence: b    
tāṃ te prāviśan
Sentence: c    
tān sāccʰādayat /

Verse: 6 
Sentence: a    
ādityā jagatīṃ samabʰaran
Sentence: b    
tāṃ te prāviśan
Sentence: c    
tān sāccʰādayat /

Verse: 7 
Sentence: a    
viśve devā anuṣṭubʰaṃ samabʰaran
Sentence: b    
tāṃ te prāviśan
Sentence: c    
tān sāccʰādayat /

Verse: 8 
Sentence: a    
tān asyām r̥cy asvarāyām mr̥tyur nirajānād yatʰā maṇau maṇisūtram paripaśyed evam /

Verse: 9 
Sentence: a    
te svaram prāviśan
Sentence: b    
tān svare sato na nirajānāt
Sentence: c    
svarasya tu gʰoṣenānvait /

Verse: 10 
Sentence: a    
ta om ity etad evākṣaraṃ samārohan
Sentence: b    
etad evākṣaraṃ trayī vidyā
Sentence: c    
yad ado 'mr̥taṃ tapati tat prapadya tato mr̥tyunā pāpmanā vyāvartanta /

Verse: 11 
Sentence: a    
evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mr̥taṃ tapati tat prapadya tato mr̥tyunā pāpmanā vyāvartate 'tʰo yasyaivaṃ vidvān udgāyati /
Sentence: b    
caturtʰe 'nuvāke caturtʰaḥ kʰaṇḍaḥ
Sentence: c    
caturtʰo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.