TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 19
Paragraph: 19
Verse: 1
Sentence: a
atʰaitad
ekaviṁśaṃ
sāma
/
Verse: 2
Sentence: a
tasya
trayy
eva
vidyā
hiṅkāraḥ
Sentence: b
agnir
vāyur
asāv
āditya
eṣa
prastāvaḥ
Sentence: c
ima
eva
lokā
ādiḥ
Sentence: d
teṣu
hīdaṃ
lokeṣu
sarvam
āhitam
Sentence: e
śraddʰā
yajño
dakṣiṇā
eṣa
udgītʰaḥ
Sentence: f
diśo
'vāntaradiśa
ākāśa
eṣa
pratihāraḥ
Sentence: g
āpaḥ
prajā
oṣadʰaya
eṣa
upadravaḥ
Sentence: h
candramā
nakṣatrāṇi
pitara
etan
nidʰanam
/
Verse: 3
Sentence: a
tad
etad
ekaviṁśaṃ
sāma
Sentence: b
sa
ya
evam
etad
ekaviṁśaṃ
sāma
vedaitena
hāsya
sarveṇodgītam
bʰavaty
etasmād
v
eva
sarvasmād
āvr̥ścyate
ya
evaṃ
vidvāṁsam
upavadati
/
Sentence: c
pañcamo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.