TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 19
Previous part

Paragraph: 19 

Verse: 1 
Sentence: a    atʰaitad ekaviṁśaṃ sāma /

Verse: 2 
Sentence: a    
tasya trayy eva vidyā hiṅkāraḥ
Sentence: b    
agnir vāyur asāv āditya eṣa prastāvaḥ
Sentence: c    
ima eva lokā ādiḥ
Sentence: d    
teṣu hīdaṃ lokeṣu sarvam āhitam
Sentence: e    
śraddʰā yajño dakṣiṇā eṣa udgītʰaḥ
Sentence: f    
diśo 'vāntaradiśa ākāśa eṣa pratihāraḥ
Sentence: g    
āpaḥ prajā oṣadʰaya eṣa upadravaḥ
Sentence: h    
candramā nakṣatrāṇi pitara etan nidʰanam /

Verse: 3 
Sentence: a    
tad etad ekaviṁśaṃ sāma
Sentence: b    
sa ya evam etad ekaviṁśaṃ sāma vedaitena hāsya sarveṇodgītam bʰavaty etasmād v eva sarvasmād āvr̥ścyate ya evaṃ vidvāṁsam upavadati /
Sentence: c    
pañcamo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.