TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 20
Paragraph: 20
Verse: 1
Sentence: a
idam
evedam
agre
'ntarikṣam
āsīt
Sentence: b
tad
v
evāpy
etarhi
/
Verse: 2
Sentence: a
tad
yad
etad
antarikṣaṃ
ya
evāyam
pavata
etad
evāntarikṣam
Sentence: b
eṣa
ha
vā
antarikṣanāma
/
Verse: 3
Sentence: a
eṣa
u
evaiṣa
vitataḥ
Sentence: b
tad
yatʰā
kāṣṭʰena
palāśe
viṣkabdʰe
syātām
akṣeṇa
vā
cakrāv
evam
etenemau
lokau
viṣkabdʰau
/
Verse: 4
Sentence: a
tasminn
idaṃ
sarvam
antaḥ
Sentence: b
tad
yad
asminn
idaṃ
sarvam
antas
tasmād
antaryakṣam
Sentence: c
antaryakṣaṃ
ha
vai
nāmaitat
Sentence: d
tad
antarikṣam
iti
parokṣam
ācakṣate
/
Verse: 5
Sentence: a
tad
yatʰā
mūtāḥ
prabaddʰāḥ
pralamberann
evaṃ
haitasmin
sarve
lokāḥ
prabaddʰāḥ
pralambante
/
Verse: 6
Sentence: a
tasyaitasya
sāmnas
tisra
āgās
trīṇy
āgītāni
ṣaḍ
vibʰūtayaś
catasraḥ
pratiṣṭʰā
daśa
pragās
sapta
saṃstʰā
dvau
stobʰāv
ekaṃ
rūpam
/
Verse: 7
Sentence: a
tad
yās
tisra
āgā
ima
eva
te
lokāḥ
/
Verse: 8
Sentence: a
atʰa
yāni
[trīṇy]
āgītāny
agnir
vāyur
asāv
āditya
etāny
āgītāni
Sentence: b
na
ha
vai
kāṃ
cana
śriyam
aparādʰnoti
ya
evaṃ
veda
/
Sentence: c
ṣaṣṭʰe
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.