TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 20
Previous part

Paragraph: 20 

Verse: 1 
Sentence: a    idam evedam agre 'ntarikṣam āsīt
Sentence: b    
tad v evāpy etarhi /

Verse: 2 
Sentence: a    
tad yad etad antarikṣaṃ ya evāyam pavata etad evāntarikṣam
Sentence: b    
eṣa ha antarikṣanāma /

Verse: 3 
Sentence: a    
eṣa u evaiṣa vitataḥ
Sentence: b    
tad yatʰā kāṣṭʰena palāśe viṣkabdʰe syātām akṣeṇa cakrāv evam etenemau lokau viṣkabdʰau /

Verse: 4 
Sentence: a    
tasminn idaṃ sarvam antaḥ
Sentence: b    
tad yad asminn idaṃ sarvam antas tasmād antaryakṣam
Sentence: c    
antaryakṣaṃ ha vai nāmaitat
Sentence: d    
tad antarikṣam iti parokṣam ācakṣate /

Verse: 5 
Sentence: a    
tad yatʰā mūtāḥ prabaddʰāḥ pralamberann evaṃ haitasmin sarve lokāḥ prabaddʰāḥ pralambante /

Verse: 6 
Sentence: a    
tasyaitasya sāmnas tisra āgās trīṇy āgītāni ṣaḍ vibʰūtayaś catasraḥ pratiṣṭʰā daśa pragās sapta saṃstʰā dvau stobʰāv ekaṃ rūpam /

Verse: 7 
Sentence: a    
tad yās tisra āgā ima eva te lokāḥ /

Verse: 8 
Sentence: a    
atʰa yāni [trīṇy] āgītāny agnir vāyur asāv āditya etāny āgītāni
Sentence: b    
na ha vai kāṃ cana śriyam aparādʰnoti ya evaṃ veda /
Sentence: c    
ṣaṣṭʰe 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.