TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 21
Paragraph: 21
Verse: 1
Sentence: a
atʰa
yāṣ
ṣaḍ
vibʰūtaya
r̥tavas
te
/
Verse: 2
Sentence: a
atʰa
yāś
catasraḥ
pratiṣṭʰā
imā
eva
tāś
catasro
diśaḥ
/
Verse: 3
Sentence: a
atʰa
ye
daśa
pragā
ima
eva
te
daśa
prāṇāḥ
/
Verse: 4
Sentence: a
atʰa
yās
sapta
saṃstʰā
yā
evaitās
saptāhorātrāḥ
prācīr
vaṣaṭkurvanti
tā
eva
tāḥ
/
Verse: 5
Sentence: a
atʰa
yau
dvau
stobʰāv
ahorātre
eva
te
/
Verse: 6
Sentence: a
atʰa
yad
ekam
rūpaṃ
karmaiva
tat
Sentence: b
karmaṇā
hīdaṃ
sarvaṃ
vikriyate
/
Verse: 7
Sentence: a
tasyaitasya
sāmno
devā
ājim
āyan
Sentence: b
sa
prajāpatir
harasā
hiṅkāram
udajayad
agnis
tejasā
prastāvaṃ
rūpeṇa
br̥haspatir
udgītʰaṃ
svadʰayā
pitaraḥ
pratihāraṃ
vīryeṇendro
nidʰanam
/
Verse: 8
Sentence: a
atʰetare
devā
antaritā
ivāsan
Sentence: b
ta
indram
abruvan
tava
vai
vayaṃ
smo
'nu
na
etasmin
sāmann
ābʰajeti
/
Verse: 9
Sentence: a
tebʰyas
svaram
prāyaccʰat
Sentence: b
tam
prajāpatir
abravīt
katʰettʰam
akaḥ
Sentence: c
sarvaṃ
vā
ebʰyas
sāma
prādāḥ
Sentence: d
etāvad
vāva
sāma
yāvān
svaraḥ
Sentence: e
r̥g
vā
eṣarte
svarād
bʰavatīti
/
Verse: 10
Sentence: a
so
'bravīt
punar
vā
aham
eṣām
etaṃ
rasam
ādāsya
iti
Sentence: b
tān
abravīd
upa
mā
gāyata
Sentence: c
abʰi
mā
svarateti
Sentence: d
tatʰeti
/
Verse: 11
Sentence: a
tam
upāgāyan
Sentence: b
tam
abʰyasvaram
Sentence: c
teṣām
punā
rasam
ādatta
/
Sentence: d
ṣaṣṭʰe
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.