TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 21
Previous part

Paragraph: 21 

Verse: 1 
Sentence: a    atʰa yāṣ ṣaḍ vibʰūtaya r̥tavas te /

Verse: 2 
Sentence: a    
atʰa yāś catasraḥ pratiṣṭʰā imā eva tāś catasro diśaḥ /

Verse: 3 
Sentence: a    
atʰa ye daśa pragā ima eva te daśa prāṇāḥ /

Verse: 4 
Sentence: a    
atʰa yās sapta saṃstʰā evaitās saptāhorātrāḥ prācīr vaṣaṭkurvanti eva tāḥ /

Verse: 5 
Sentence: a    
atʰa yau dvau stobʰāv ahorātre eva te /

Verse: 6 
Sentence: a    
atʰa yad ekam rūpaṃ karmaiva tat
Sentence: b    
karmaṇā hīdaṃ sarvaṃ vikriyate /

Verse: 7 
Sentence: a    
tasyaitasya sāmno devā ājim āyan
Sentence: b    
sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa br̥haspatir udgītʰaṃ svadʰayā pitaraḥ pratihāraṃ vīryeṇendro nidʰanam /

Verse: 8 
Sentence: a    
atʰetare devā antaritā ivāsan
Sentence: b    
ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābʰajeti /

Verse: 9 
Sentence: a    
tebʰyas svaram prāyaccʰat
Sentence: b    
tam prajāpatir abravīt katʰettʰam akaḥ
Sentence: c    
sarvaṃ ebʰyas sāma prādāḥ
Sentence: d    
etāvad vāva sāma yāvān svaraḥ
Sentence: e    
r̥g eṣarte svarād bʰavatīti /

Verse: 10 
Sentence: a    
so 'bravīt punar aham eṣām etaṃ rasam ādāsya iti
Sentence: b    
tān abravīd upa gāyata
Sentence: c    
abʰi svarateti
Sentence: d    
tatʰeti /

Verse: 11 
Sentence: a    
tam upāgāyan
Sentence: b    
tam abʰyasvaram
Sentence: c    
teṣām punā rasam ādatta /
Sentence: d    
ṣaṣṭʰe 'nuvāke dvitīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.