TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 22
Previous part

Paragraph: 22 

Verse: 1 
Sentence: a    sa yatʰā madʰudʰāne madʰunāḷībʰir madʰv āsiñcād evam eva tat sāman punā rasam āsiñcat /

Verse: 2 
Sentence: a    
tasmād u ha nopagāyet
Sentence: b    
indra eṣa yad udgātā
Sentence: c    
sa yatʰāsāv amīṣāṃ rasam ādatta evam eṣa teṣāṃ rasam ādatte /

Verse: 3 
Sentence: a    
kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bʰavaty atʰo brahmacāry ācāryoktaḥ /

Verse: 4 
Sentence: a    
tad u āhur upaiva gāyet
Sentence: b    
diśo hy upāgāyan diśām evaṃ salokatāṃ jayatīti /

Verse: 5 
Sentence: a    
te ya eveme mukʰyāḥ prāṇā eta evodgātāraś copagātāraś ca
Sentence: b    
ime ha traya udgātāra ima u catvāra upagātāraḥ /

Verse: 6 
Sentence: a    
tasmād u catura evopagātr̥̄n kurvīta
Sentence: b    
tasmād u hopagātr̥̄n pratyabʰimr̥śed diśas stʰa śrotram me hiṁsiṣṭeti /

Verse: 7 
Sentence: a    
sa yas sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ /

Verse: 8 
Sentence: a    
sa yatʰā madʰvālopam adyād iti ha smāha sucittaś śailana evam etasya rasasyātmānam pūrayeta
Sentence: b    
sa evodgātātmānaṃ ca yajamānaṃ cāmr̥tatvaṃ gamayatīti /
Sentence: c    
ṣaṣṭʰe 'nuvāke tr̥tīyaḥ kʰaṇḍaḥ
Sentence: d    
ṣaṣṭʰo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.