TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 22
Paragraph: 22
Verse: 1
Sentence: a
sa
yatʰā
madʰudʰāne
madʰunāḷībʰir
madʰv
āsiñcād
evam
eva
tat
sāman
punā
rasam
āsiñcat
/
Verse: 2
Sentence: a
tasmād
u
ha
nopagāyet
Sentence: b
indra
eṣa
yad
udgātā
Sentence: c
sa
yatʰāsāv
amīṣāṃ
rasam
ādatta
evam
eṣa
teṣāṃ
rasam
ādatte
/
Verse: 3
Sentence: a
kāmaṃ
ha
tu
yajamāna
upagāyed
yajamānasya
hi
tad
bʰavaty
atʰo
brahmacāry
ācāryoktaḥ
/
Verse: 4
Sentence: a
tad
u
vā
āhur
upaiva
gāyet
Sentence: b
diśo
hy
upāgāyan
diśām
evaṃ
salokatāṃ
jayatīti
/
Verse: 5
Sentence: a
te
ya
eveme
mukʰyāḥ
prāṇā
eta
evodgātāraś
copagātāraś
ca
Sentence: b
ime
ha
traya
udgātāra
ima
u
catvāra
upagātāraḥ
/
Verse: 6
Sentence: a
tasmād
u
catura
evopagātr̥̄n
kurvīta
Sentence: b
tasmād
u
hopagātr̥̄n
pratyabʰimr̥śed
diśas
stʰa
śrotram
me
mā
hiṁsiṣṭeti
/
Verse: 7
Sentence: a
sa
yas
sa
rasa
āsīd
ya
evāyam
pavata
eṣa
eva
sa
rasaḥ
/
Verse: 8
Sentence: a
sa
yatʰā
madʰvālopam
adyād
iti
ha
smāha
sucittaś
śailana
evam
etasya
rasasyātmānam
pūrayeta
Sentence: b
sa
evodgātātmānaṃ
ca
yajamānaṃ
cāmr̥tatvaṃ
gamayatīti
/
Sentence: c
ṣaṣṭʰe
'nuvāke
tr̥tīyaḥ
kʰaṇḍaḥ
Sentence: d
ṣaṣṭʰo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.