TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 23
Paragraph: 23
Verse: 1
Sentence: a
ayam
evedam
agra
ākāśa
āsīt
Sentence: b
sa
u
evāpy
etarhi
/
Verse: 2
Sentence: a
sa
yas
sa
ākāśo
vāg
eva
sā
Sentence: b
tasmād
ākāśād
vāg
vadati
/
Verse: 3
Sentence: a
tām
etāṃ
vācam
prajāpatir
abʰyapīḷayat
Sentence: b
tasyā
abʰipīḷitāyai
rasaḥ
prāṇedat
Sentence: c
ta
eveme
lokā
abʰavan
/
Verse: 4
Sentence: a
sa
imāṁl
lokān
abʰyapīḷayat
Sentence: b
teṣām
abʰipīḷitānāṃ
rasaḥ
prāṇedat
Sentence: c
tā
evaitā
devatā
abʰavann
agnir
vāyur
asāv
āditya
iti
/
Verse: 5
Sentence: a
sa
etā
devatā
abʰyapīḷayat
Sentence: b
tāsām
abʰipīḷitānāṃ
rasaḥ
prāṇedat
Sentence: c
sā
trayī
vidyābʰavat
/
Verse: 6
Sentence: a
sa
trayīṃ
vidyām
abʰyapīḷayat
Sentence: b
tasyā
abʰipīḷitāyai
rasaḥ
prāṇedat
Sentence: c
tā
evaitā
vyāhr̥tayo
'bʰavan
bʰūr
bʰuvas
svar
iti
/
Verse: 7
Sentence: a
sa
etā
vyāhr̥tīr
abʰyapīḷayat
Sentence: b
tāsām
abʰipīḷitānāṃ
rasaḥ
prāṇedat
Sentence: c
tad
etad
akṣaram
abʰavad
om
iti
yad
etad
/
Verse: 8
Sentence: a
sa
etad
akṣaram
abʰyapīḷayat
Sentence: b
tasyābʰipīḷitasya
rasaḥ
prāṇedat
/
Sentence: c
saptame
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.