TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 23
Previous part

Paragraph: 23 

Verse: 1 
Sentence: a    ayam evedam agra ākāśa āsīt
Sentence: b    
sa u evāpy etarhi /

Verse: 2 
Sentence: a    
sa yas sa ākāśo vāg eva
Sentence: b    
tasmād ākāśād vāg vadati /

Verse: 3 
Sentence: a    
tām etāṃ vācam prajāpatir abʰyapīḷayat
Sentence: b    
tasyā abʰipīḷitāyai rasaḥ prāṇedat
Sentence: c    
ta eveme lokā abʰavan /

Verse: 4 
Sentence: a    
sa imāṁl lokān abʰyapīḷayat
Sentence: b    
teṣām abʰipīḷitānāṃ rasaḥ prāṇedat
Sentence: c    
evaitā devatā abʰavann agnir vāyur asāv āditya iti /

Verse: 5 
Sentence: a    
sa etā devatā abʰyapīḷayat
Sentence: b    
tāsām abʰipīḷitānāṃ rasaḥ prāṇedat
Sentence: c    
trayī vidyābʰavat /

Verse: 6 
Sentence: a    
sa trayīṃ vidyām abʰyapīḷayat
Sentence: b    
tasyā abʰipīḷitāyai rasaḥ prāṇedat
Sentence: c    
evaitā vyāhr̥tayo 'bʰavan bʰūr bʰuvas svar iti /

Verse: 7 
Sentence: a    
sa etā vyāhr̥tīr abʰyapīḷayat
Sentence: b    
tāsām abʰipīḷitānāṃ rasaḥ prāṇedat
Sentence: c    
tad etad akṣaram abʰavad om iti yad etad /

Verse: 8 
Sentence: a    
sa etad akṣaram abʰyapīḷayat
Sentence: b    
tasyābʰipīḷitasya rasaḥ prāṇedat /
Sentence: c    
saptame 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.