TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 24
Paragraph: 24
Verse: 1
Sentence: a
tad
akṣarad
eva
Sentence: b
yad
akṣarad
eva
tasmād
akṣaram
/
Verse: 2
Sentence: a
yad
v
evākṣaraṃ
nākṣīyata
tasmād
akṣayam
Sentence: b
akṣayaṃ
ha
vai
nāmaitat
Sentence: c
tad
akṣaram
iti
parokṣam
ācakṣate
/
Verse: 3
Sentence: a
tad
dʰaitad
eka
om
iti
gāyanti
Sentence: b
tat
tatʰā
na
gāyet
Sentence: c
īśvaro
hainad
etena
rasenāntardʰātoḥ
Sentence: d
atʰo
dve
ivaivam
bʰavata
om
iti
Sentence: e
o
ity
u
haike
gāyanti
Sentence: f
tad
u
ha
tan
na
gītam
Sentence: g
naiva
tatʰā
gāyet
Sentence: h
oṃ
ity
eva
gāyet
Sentence: i
tad
enad
etena
rasena
saṃdadʰāti
/
Verse: 4
Sentence: a
tad
etaṃ
rasaṃ
tarpayati
Sentence: b
rasas
tr̥pto
'kṣaraṃ
tarpayati
Sentence: c
akṣaraṃ
tr̥ptaṃ
vyāhr̥tīs
tarpayati
Sentence: d
vyāhr̥tayas
tr̥ptā
vedāṁs
tarpayanti
Sentence: e
vedās
tr̥ptā
devatās
tarpayanti
Sentence: f
devatās
tr̥ptā
lokāṁs
tarpayanti
Sentence: g
lokās
tr̥ptā
akṣaraṃ
tarpayanti
Sentence: h
akṣaraṃ
tr̥ptaṃ
vācaṃ
tarpayati
Sentence: i
vāk
tr̥ptākāśaṃ
tarpayati
Sentence: j
ākāśas
tr̥ptaḥ
prajās
tarpayati
Sentence: k
tr̥pyati
prajayā
paśubʰir
ya
etad
evaṃ
vedātʰo
yasyaivaṃ
vidvān
udgāyati
/
Sentence: l
saptame
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
Sentence: m
saptamo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.