TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 24
Previous part

Paragraph: 24 

Verse: 1 
Sentence: a    tad akṣarad eva
Sentence: b    
yad akṣarad eva tasmād akṣaram /

Verse: 2 
Sentence: a    
yad v evākṣaraṃ nākṣīyata tasmād akṣayam
Sentence: b    
akṣayaṃ ha vai nāmaitat
Sentence: c    
tad akṣaram iti parokṣam ācakṣate /

Verse: 3 
Sentence: a    
tad dʰaitad eka om iti gāyanti
Sentence: b    
tat tatʰā na gāyet
Sentence: c    
īśvaro hainad etena rasenāntardʰātoḥ
Sentence: d    
atʰo dve ivaivam bʰavata om iti
Sentence: e    
o ity u haike gāyanti
Sentence: f    
tad u ha tan na gītam
Sentence: g    
naiva tatʰā gāyet
Sentence: h    
oṃ ity eva gāyet
Sentence: i    
tad enad etena rasena saṃdadʰāti /

Verse: 4 
Sentence: a    
tad etaṃ rasaṃ tarpayati
Sentence: b    
rasas tr̥pto 'kṣaraṃ tarpayati
Sentence: c    
akṣaraṃ tr̥ptaṃ vyāhr̥tīs tarpayati
Sentence: d    
vyāhr̥tayas tr̥ptā vedāṁs tarpayanti
Sentence: e    
vedās tr̥ptā devatās tarpayanti
Sentence: f    
devatās tr̥ptā lokāṁs tarpayanti
Sentence: g    
lokās tr̥ptā akṣaraṃ tarpayanti
Sentence: h    
akṣaraṃ tr̥ptaṃ vācaṃ tarpayati
Sentence: i    
vāk tr̥ptākāśaṃ tarpayati
Sentence: j    
ākāśas tr̥ptaḥ prajās tarpayati
Sentence: k    
tr̥pyati prajayā paśubʰir ya etad evaṃ vedātʰo yasyaivaṃ vidvān udgāyati /
Sentence: l    
saptame 'nuvāke dvitīyaḥ kʰaṇḍaḥ
Sentence: m    
saptamo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.