TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 25
Previous part

Paragraph: 25 

Verse: 1 
Sentence: a    ayam evedam agra ākāśa āsīt
Sentence: b    
sa u evāpy etarhi /

Verse: 2 
Sentence: a    
sa yas sa ākāśa āditya eva sa
Sentence: b    
etasmin [hy] udite sarvam idam ākāśate /

Verse: 3 
Sentence: a    
tasya martyāmr̥tayor vai tīrāṇi samudra eva
Sentence: b    
tad yat samudreṇa parigr̥hītaṃ tan mr̥tyor āptam atʰa yat paraṃ tad amr̥tam /

Verse: 4 
Sentence: a    
sa yo ha sa samudro ya evāyam pavata eṣa eva sa samudraḥ
Sentence: b    
etaṃ hi saṃdravantaṃ sarvāṇi bʰūtāny anusaṃdravanti /

Verse: 5 
Sentence: a    
tasya dyāvāpr̥tʰivī eva rodʰasī
Sentence: b    
atʰa yatʰā nadyāṃ kaṁsāni prahīṇāni syus sarāṁsi vaivam asyāyam pārtʰivas samudraḥ /

Verse: 6 
Sentence: a    
sa eṣa pāra eva samudrasyodeti
Sentence: b    
sa udyann eva vāyoḥ pr̥ṣṭʰa ākramate
Sentence: c    
so 'mr̥tād evodeti
Sentence: d    
amr̥tam anusaṃcarati
Sentence: e    
amr̥te pratiṣṭʰitaḥ /

Verse: 7 
Sentence: a    
tasyaitat trivr̥d rūpam mr̥tyor anāptaṃ śuklaṃ kr̥ṣṇam puruṣaḥ /

Verse: 8 
Sentence: a    
tad yac cʰuklaṃ tad vāco rūpam r̥co 'gner mr̥tyoḥ
Sentence: b    
vāg r̥k
Sentence: c    
atʰa yo 'gnir mr̥tyus saḥ /

Verse: 9 
Sentence: a    
atʰa yat kr̥ṣṇaṃ tad apāṃ rūpam annasya manaso yajuṣaḥ
Sentence: b    
tad yās āpo 'nnaṃ tat
Sentence: c    
atʰa yan mano yajuṣ ṭat /

Verse: 10 
Sentence: a    
atʰa yaḥ puruṣas sa prāṇas tat sāma tad brahma tad amr̥tam
Sentence: b    
sa yaḥ prāṇas tat sāma
Sentence: c    
atʰa yad brahma tad amr̥tam /
Sentence: d    
aṣṭame 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.