TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 25
Paragraph: 25
Verse: 1
Sentence: a
ayam
evedam
agra
ākāśa
āsīt
Sentence: b
sa
u
evāpy
etarhi
/
Verse: 2
Sentence: a
sa
yas
sa
ākāśa
āditya
eva
sa
Sentence: b
etasmin
[hy]
udite
sarvam
idam
ākāśate
/
Verse: 3
Sentence: a
tasya
martyāmr̥tayor
vai
tīrāṇi
samudra
eva
Sentence: b
tad
yat
samudreṇa
parigr̥hītaṃ
tan
mr̥tyor
āptam
atʰa
yat
paraṃ
tad
amr̥tam
/
Verse: 4
Sentence: a
sa
yo
ha
sa
samudro
ya
evāyam
pavata
eṣa
eva
sa
samudraḥ
Sentence: b
etaṃ
hi
saṃdravantaṃ
sarvāṇi
bʰūtāny
anusaṃdravanti
/
Verse: 5
Sentence: a
tasya
dyāvāpr̥tʰivī
eva
rodʰasī
Sentence: b
atʰa
yatʰā
nadyāṃ
kaṁsāni
vā
prahīṇāni
syus
sarāṁsi
vaivam
asyāyam
pārtʰivas
samudraḥ
/
Verse: 6
Sentence: a
sa
eṣa
pāra
eva
samudrasyodeti
Sentence: b
sa
udyann
eva
vāyoḥ
pr̥ṣṭʰa
ākramate
Sentence: c
so
'mr̥tād
evodeti
Sentence: d
amr̥tam
anusaṃcarati
Sentence: e
amr̥te
pratiṣṭʰitaḥ
/
Verse: 7
Sentence: a
tasyaitat
trivr̥d
rūpam
mr̥tyor
anāptaṃ
śuklaṃ
kr̥ṣṇam
puruṣaḥ
/
Verse: 8
Sentence: a
tad
yac
cʰuklaṃ
tad
vāco
rūpam
r̥co
'gner
mr̥tyoḥ
Sentence: b
sā
yā
sā
vāg
r̥k
sā
Sentence: c
atʰa
yo
'gnir
mr̥tyus
saḥ
/
Verse: 9
Sentence: a
atʰa
yat
kr̥ṣṇaṃ
tad
apāṃ
rūpam
annasya
manaso
yajuṣaḥ
Sentence: b
tad
yās
tā
āpo
'nnaṃ
tat
Sentence: c
atʰa
yan
mano
yajuṣ
ṭat
/
Verse: 10
Sentence: a
atʰa
yaḥ
puruṣas
sa
prāṇas
tat
sāma
tad
brahma
tad
amr̥tam
Sentence: b
sa
yaḥ
prāṇas
tat
sāma
Sentence: c
atʰa
yad
brahma
tad
amr̥tam
/
Sentence: d
aṣṭame
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.