TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 26
Previous part

Paragraph: 26 

Verse: 1 
Sentence: a    atʰādʰyātmam
Sentence: b    
idam eva cakṣus trivr̥c cʰuklaṃ kr̥ṣṇam puruṣaḥ /

Verse: 2 
Sentence: a    
tad yac cʰuklaṃ tad vāco rūpam r̥co 'gner mr̥tyoḥ
Sentence: b    
vāg r̥k
Sentence: c    
atʰa yo 'gnir mr̥tyus saḥ /

Verse: 3 
Sentence: a    
atʰa yat kr̥ṣṇaṃ tad apāṃ rūpam annasya manaso yajuṣaḥ
Sentence: b    
tad yās āpo 'nnaṃ tat
Sentence: c    
atʰa yan mano yajuṣ ṭat /

Verse: 4 
Sentence: a    
atʰa yaḥ puruṣas sa prāṇas tat sāma tad brahma tad amr̥tam
Sentence: b    
sa yaḥ prāṇas tat sāma
Sentence: c    
atʰa yad brahma tad amr̥tam /

Verse: 5 
Sentence: a    
saiṣotkrāntir brahmaṇaḥ
Sentence: b    
atʰātaḥ parākrāntiḥ /

Verse: 6 
Sentence: a    
sākrāntir vidyud eva
Sentence: b    
sa yad eva vidyuto vidyotamānāyai śyetaṃ rūpam bʰavati tad vāco rūpam r̥co 'gner mr̥tyoḥ /

Verse: 7 
Sentence: a    
yad v eva vidyutas saṃdravantyai nīḷaṃ rūpam bʰavati tad apāṃ rūpam annasya manaso yajuṣaḥ /

Verse: 8 
Sentence: a    
ya evaiṣa vidyuti puruṣas sa prāṇas tat sāma tad brahma tad amr̥tam
Sentence: b    
sa yaḥ prāṇas tat sāma
Sentence: c    
atʰa yad brahma tad amr̥tam /
Sentence: d    
aṣṭame 'nuvāke dvitīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.