TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 26
Paragraph: 26
Verse: 1
Sentence: a
atʰādʰyātmam
Sentence: b
idam
eva
cakṣus
trivr̥c
cʰuklaṃ
kr̥ṣṇam
puruṣaḥ
/
Verse: 2
Sentence: a
tad
yac
cʰuklaṃ
tad
vāco
rūpam
r̥co
'gner
mr̥tyoḥ
Sentence: b
sā
yā
sā
vāg
r̥k
sā
Sentence: c
atʰa
yo
'gnir
mr̥tyus
saḥ
/
Verse: 3
Sentence: a
atʰa
yat
kr̥ṣṇaṃ
tad
apāṃ
rūpam
annasya
manaso
yajuṣaḥ
Sentence: b
tad
yās
tā
āpo
'nnaṃ
tat
Sentence: c
atʰa
yan
mano
yajuṣ
ṭat
/
Verse: 4
Sentence: a
atʰa
yaḥ
puruṣas
sa
prāṇas
tat
sāma
tad
brahma
tad
amr̥tam
Sentence: b
sa
yaḥ
prāṇas
tat
sāma
Sentence: c
atʰa
yad
brahma
tad
amr̥tam
/
Verse: 5
Sentence: a
saiṣotkrāntir
brahmaṇaḥ
Sentence: b
atʰātaḥ
parākrāntiḥ
/
Verse: 6
Sentence: a
sā
yā
sākrāntir
vidyud
eva
sā
Sentence: b
sa
yad
eva
vidyuto
vidyotamānāyai
śyetaṃ
rūpam
bʰavati
tad
vāco
rūpam
r̥co
'gner
mr̥tyoḥ
/
Verse: 7
Sentence: a
yad
v
eva
vidyutas
saṃdravantyai
nīḷaṃ
rūpam
bʰavati
tad
apāṃ
rūpam
annasya
manaso
yajuṣaḥ
/
Verse: 8
Sentence: a
ya
evaiṣa
vidyuti
puruṣas
sa
prāṇas
tat
sāma
tad
brahma
tad
amr̥tam
Sentence: b
sa
yaḥ
prāṇas
tat
sāma
Sentence: c
atʰa
yad
brahma
tad
amr̥tam
/
Sentence: d
aṣṭame
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.