TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 27
Previous part

Paragraph: 27 
Verse: 1 
Sentence: a    sa haiṣo 'mr̥tena parivr̥ḍʰo mr̥tyum adʰyāste 'nnaṃ kr̥tvā /

Verse: 2 
Sentence: a    
atʰaiṣa eva puruṣo yo 'yaṃ cakṣuṣi
Sentence: b    
ya āditye so 'tipuruṣaḥ
Sentence: c    
yo vidyuti sa paramapuruṣaḥ /

Verse: 3 
Sentence: a    
ete ha vāva trayaḥ puruṣāḥ
Sentence: b    
ā hāsyaite jāyante /

Verse: 4 
Sentence: a    
sa yo 'yaṃ cakṣuṣy eṣo 'nurūpo nāma
Sentence: b    
anvaṅ hy eṣa sarvāṇi rūpāṇi
Sentence: c    
tam anurūpa ity upāsīta
Sentence: d    
anvañci hainaṃ sarvāṇi rūpāṇi bʰavanti /

Verse: 5 
Sentence: a    
ya āditye sa pratirūpaḥ
Sentence: b    
pratyaṅ hy eṣa sarvāṇi rūpāṇi
Sentence: c    
tam pratirūpa ity upāsīta
Sentence: d    
pratyañci hainaṃ sarvāṇi rūpāṇi bʰavanti /

Verse: 6 
Sentence: a    
yo vidyuti sa sarvarūpaḥ
Sentence: b    
sarvāṇi hy etasmin rūpāṇi
Sentence: c    
taṃ sarvarūpa ity upāsīta
Sentence: d    
sarvāṇi hāsmin rūpāṇi bʰavanti /

Verse: 7 
Sentence: a    
ete ha vāva trayaḥ puruṣāḥ
Sentence: b    
ā hāsyaite jāyante ya etad evaṃ vedātʰo yasyaivaṃ vidvān udgāyati /
Sentence: c    
aṣṭame 'nuvāke tr̥tīyaḥ kʰaṇḍaḥ
Sentence: d    
aṣṭamo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.