TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 27
Paragraph: 27
Verse: 1
Sentence: a
sa
haiṣo
'mr̥tena
parivr̥ḍʰo
mr̥tyum
adʰyāste
'nnaṃ
kr̥tvā
/
Verse: 2
Sentence: a
atʰaiṣa
eva
puruṣo
yo
'yaṃ
cakṣuṣi
Sentence: b
ya
āditye
so
'tipuruṣaḥ
Sentence: c
yo
vidyuti
sa
paramapuruṣaḥ
/
Verse: 3
Sentence: a
ete
ha
vāva
trayaḥ
puruṣāḥ
Sentence: b
ā
hāsyaite
jāyante
/
Verse: 4
Sentence: a
sa
yo
'yaṃ
cakṣuṣy
eṣo
'nurūpo
nāma
Sentence: b
anvaṅ
hy
eṣa
sarvāṇi
rūpāṇi
Sentence: c
tam
anurūpa
ity
upāsīta
Sentence: d
anvañci
hainaṃ
sarvāṇi
rūpāṇi
bʰavanti
/
Verse: 5
Sentence: a
ya
āditye
sa
pratirūpaḥ
Sentence: b
pratyaṅ
hy
eṣa
sarvāṇi
rūpāṇi
Sentence: c
tam
pratirūpa
ity
upāsīta
Sentence: d
pratyañci
hainaṃ
sarvāṇi
rūpāṇi
bʰavanti
/
Verse: 6
Sentence: a
yo
vidyuti
sa
sarvarūpaḥ
Sentence: b
sarvāṇi
hy
etasmin
rūpāṇi
Sentence: c
taṃ
sarvarūpa
ity
upāsīta
Sentence: d
sarvāṇi
hāsmin
rūpāṇi
bʰavanti
/
Verse: 7
Sentence: a
ete
ha
vāva
trayaḥ
puruṣāḥ
Sentence: b
ā
hāsyaite
jāyante
ya
etad
evaṃ
vedātʰo
yasyaivaṃ
vidvān
udgāyati
/
Sentence: c
aṣṭame
'nuvāke
tr̥tīyaḥ
kʰaṇḍaḥ
Sentence: d
aṣṭamo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.