TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 28
Previous part

Paragraph: 28 

Verse: 1 
Sentence: a    ayam evedam agra ākāśa āsīt
Sentence: b    
sa u evāpy etarhi /

Verse: 2 
Sentence: a    
sa yas sa ākāśa indra eva saḥ
Sentence: b    
sa yas sa indra eṣa eva sa ya eṣa eva tapati
Sentence: c    
sa eṣa saptaraśmir vr̥ṣabʰas tuviṣmān /

Verse: 3 
Sentence: a    
tasya vāṅmayo raśmiḥ prāṅ pratiṣṭʰitaḥ
Sentence: b    
vāg agnis saḥ
Sentence: c    
sa daśadʰā bʰavati śatadʰā sahasradʰāyutadʰā prayutadʰā niyutadʰārbudadʰā nyarbudadʰā nikʰarvadʰā padmam akṣitir vyomāntaḥ /

Verse: 4 
Sentence: a    
sa eṣa etasya raśmir vāg bʰūtvā sarvāsv āsu prajāsu pratyavastʰitaḥ
Sentence: b    
sa yaḥ kaś ca vadaty etasyaiva raśminā vadati /

Verse: 5 
Sentence: a    
atʰa manomayo dakṣiṇā pratiṣṭʰitaḥ
Sentence: b    
tad yat tan manaś candramās saḥ
Sentence: c    
sa daśadʰā bʰavati /

Verse: 6 
Sentence: a    
sa eṣa etasya raśmir mano bʰūtvā sarvāsv āsu prajāsu pratyavastʰitaḥ
Sentence: b    
sa yaḥ kaś ca manuta etasyaiva raśminā manute /

Verse: 7 
Sentence: a    
atʰa cakṣurmayaḥ pratyaṅ pratiṣṭʰitaḥ
Sentence: b    
tad yat tac cakṣur ādityas saḥ
Sentence: c    
sa daśadʰā bʰavati /

Verse: 8 
Sentence: a    
sa eṣa etasya raśmiś cakṣur bʰūtvā sarvāsv āsu prajāsu pratyavastʰitaḥ
Sentence: b    
sa yaḥ kaś ca paśyaty etasyaiva raśminā paśyati /

Verse: 9 
Sentence: a    
atʰa śrotramaya udaṅ pratiṣṭʰitaḥ
Sentence: b    
tad yat tac cʰrotraṃ diśas tāḥ
Sentence: c    
sa daśadʰā bʰavati /

Verse: 10 
Sentence: a    
sa eśa etasya raśmiś śrotram bʰūtvā sarvāsv āsu prajāsu pratyavastʰitaḥ
Sentence: b    
sa yaḥ kaś ca śr̥ṇoty etasyaiva raśminā śr̥ṇoti /
Sentence: c    
navame 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.