TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 28
Paragraph: 28
Verse: 1
Sentence: a
ayam
evedam
agra
ākāśa
āsīt
Sentence: b
sa
u
evāpy
etarhi
/
Verse: 2
Sentence: a
sa
yas
sa
ākāśa
indra
eva
saḥ
Sentence: b
sa
yas
sa
indra
eṣa
eva
sa
ya
eṣa
eva
tapati
Sentence: c
sa
eṣa
saptaraśmir
vr̥ṣabʰas
tuviṣmān
/
Verse: 3
Sentence: a
tasya
vāṅmayo
raśmiḥ
prāṅ
pratiṣṭʰitaḥ
Sentence: b
sā
yā
sā
vāg
agnis
saḥ
Sentence: c
sa
daśadʰā
bʰavati
śatadʰā
sahasradʰāyutadʰā
prayutadʰā
niyutadʰārbudadʰā
nyarbudadʰā
nikʰarvadʰā
padmam
akṣitir
vyomāntaḥ
/
Verse: 4
Sentence: a
sa
eṣa
etasya
raśmir
vāg
bʰūtvā
sarvāsv
āsu
prajāsu
pratyavastʰitaḥ
Sentence: b
sa
yaḥ
kaś
ca
vadaty
etasyaiva
raśminā
vadati
/
Verse: 5
Sentence: a
atʰa
manomayo
dakṣiṇā
pratiṣṭʰitaḥ
Sentence: b
tad
yat
tan
manaś
candramās
saḥ
Sentence: c
sa
daśadʰā
bʰavati
/
Verse: 6
Sentence: a
sa
eṣa
etasya
raśmir
mano
bʰūtvā
sarvāsv
āsu
prajāsu
pratyavastʰitaḥ
Sentence: b
sa
yaḥ
kaś
ca
manuta
etasyaiva
raśminā
manute
/
Verse: 7
Sentence: a
atʰa
cakṣurmayaḥ
pratyaṅ
pratiṣṭʰitaḥ
Sentence: b
tad
yat
tac
cakṣur
ādityas
saḥ
Sentence: c
sa
daśadʰā
bʰavati
/
Verse: 8
Sentence: a
sa
eṣa
etasya
raśmiś
cakṣur
bʰūtvā
sarvāsv
āsu
prajāsu
pratyavastʰitaḥ
Sentence: b
sa
yaḥ
kaś
ca
paśyaty
etasyaiva
raśminā
paśyati
/
Verse: 9
Sentence: a
atʰa
śrotramaya
udaṅ
pratiṣṭʰitaḥ
Sentence: b
tad
yat
tac
cʰrotraṃ
diśas
tāḥ
Sentence: c
sa
daśadʰā
bʰavati
/
Verse: 10
Sentence: a
sa
eśa
etasya
raśmiś
śrotram
bʰūtvā
sarvāsv
āsu
prajāsu
pratyavastʰitaḥ
Sentence: b
sa
yaḥ
kaś
ca
śr̥ṇoty
etasyaiva
raśminā
śr̥ṇoti
/
Sentence: c
navame
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.