TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 29
Previous part

Paragraph: 29 

Verse: 1 
Sentence: a    atʰa prāṇamaya ūrdʰvaḥ pratiṣṭʰitaḥ
Sentence: b    
sa yas sa prāṇo vāyus saḥ
Sentence: c    
sa daśadʰā bʰavati /

Verse: 2 
Sentence: a    
sa eṣa etasya raśmiḥ prāṇo bʰūtvā sarvāsv āsu prajāsu pratyavastʰitaḥ
Sentence: b    
sa yaḥ kaś ca prāṇity etasyaiva raśminā prāṇiti /

Verse: 3 
Sentence: a    
atʰāsumayas tiryaṅ pratiṣṭʰitaḥ
Sentence: b    
sa ha sa īśāno nāma
Sentence: c    
sa daśadʰā bʰavati /

Verse: 4 
Sentence: a    
sa eṣa etasya raśmir asur bʰūtvā sarvāsv āsu prajāsu pratyavastʰitaḥ
Sentence: b    
sa yaḥ kaś cāsumān etasyaiva raśmināsumān /

Verse: 5 
Sentence: a    
atʰānnamayo 'rvāṅ pratiṣṭʰitaḥ
Sentence: b    
tad yat tad annam āpas tāḥ
Sentence: c    
sa daśadʰā bʰavati śatadʰā sahasradʰāyutadʰā prayutadʰā niyutadʰārbudadʰā nyarbudadʰā nikʰarvadʰā padmam akṣitir vyomāntaḥ /

Verse: 6 
Sentence: a    
sa eṣa etasya raśmir annam bʰūtvā sarvāsv āsu prajāsu pratyavastʰitaḥ
Sentence: b    
sa yaḥ kaś cāśnāty etasyaiva raśmināśnāti /

Verse: 7 
Sentence: a    
sa eṣa saptaraśmir vr̥ṣabʰas tuviṣmān
Sentence: b    
tad etad r̥cābʰyanūcyate
   
yas saptaraśmir vr̥ṣabʰas tuviṣmān avāsr̥jat sartave sapta sindʰūn
Sentence: c    
yo rauhiṇam aspʰurad vajrabāhur dyām ārohantaṃ sa janāsa indra iti /

Verse: 8 
Sentence: a    
yas saptaraśmir iti
Sentence: b    
sapta hy eta ādityasya raśmayaḥ
Sentence: c    
vr̥ṣabʰa iti
Sentence: d    
eṣa hy evāsām prajānām r̥ṣabʰaḥ
Sentence: e    
tuviṣmān iti
Sentence: f    
mahīyaivāsyaiṣā /

Verse: 9 
Sentence: a    
avāsr̥jat sartave sapta sindʰūn iti
Sentence: b    
sapta hy ete sindʰavaḥ
Sentence: c    
tair idaṃ sarvaṃ sitam
Sentence: d    
tad yad etair idaṃ sarvaṃ sitaṃ tasmāt sindʰavaḥ /

Verse: 10 
Sentence: a    
yo rauhiṇam aspʰurad vajrabāhur iti
Sentence: b    
eṣa [hi] rauhiṇam aspʰurad vajrabāhuḥ /

Verse: 11 
Sentence: a    
dyām ārohantaṃ sa janāsa indra iti
Sentence: b    
eṣa hīndraḥ /
Sentence: c    
navame 'nuvāke dvitīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.