TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 29
Paragraph: 29
Verse: 1
Sentence: a
atʰa
prāṇamaya
ūrdʰvaḥ
pratiṣṭʰitaḥ
Sentence: b
sa
yas
sa
prāṇo
vāyus
saḥ
Sentence: c
sa
daśadʰā
bʰavati
/
Verse: 2
Sentence: a
sa
eṣa
etasya
raśmiḥ
prāṇo
bʰūtvā
sarvāsv
āsu
prajāsu
pratyavastʰitaḥ
Sentence: b
sa
yaḥ
kaś
ca
prāṇity
etasyaiva
raśminā
prāṇiti
/
Verse: 3
Sentence: a
atʰāsumayas
tiryaṅ
pratiṣṭʰitaḥ
Sentence: b
sa
ha
sa
īśāno
nāma
Sentence: c
sa
daśadʰā
bʰavati
/
Verse: 4
Sentence: a
sa
eṣa
etasya
raśmir
asur
bʰūtvā
sarvāsv
āsu
prajāsu
pratyavastʰitaḥ
Sentence: b
sa
yaḥ
kaś
cāsumān
etasyaiva
raśmināsumān
/
Verse: 5
Sentence: a
atʰānnamayo
'rvāṅ
pratiṣṭʰitaḥ
Sentence: b
tad
yat
tad
annam
āpas
tāḥ
Sentence: c
sa
daśadʰā
bʰavati
śatadʰā
sahasradʰāyutadʰā
prayutadʰā
niyutadʰārbudadʰā
nyarbudadʰā
nikʰarvadʰā
padmam
akṣitir
vyomāntaḥ
/
Verse: 6
Sentence: a
sa
eṣa
etasya
raśmir
annam
bʰūtvā
sarvāsv
āsu
prajāsu
pratyavastʰitaḥ
Sentence: b
sa
yaḥ
kaś
cāśnāty
etasyaiva
raśmināśnāti
/
Verse: 7
Sentence: a
sa
eṣa
saptaraśmir
vr̥ṣabʰas
tuviṣmān
Sentence: b
tad
etad
r̥cābʰyanūcyate
yas
saptaraśmir
vr̥ṣabʰas
tuviṣmān
avāsr̥jat
sartave
sapta
sindʰūn
Sentence: c
yo
rauhiṇam
aspʰurad
vajrabāhur
dyām
ārohantaṃ
sa
janāsa
indra
iti
/
Verse: 8
Sentence: a
yas
saptaraśmir
iti
Sentence: b
sapta
hy
eta
ādityasya
raśmayaḥ
Sentence: c
vr̥ṣabʰa
iti
Sentence: d
eṣa
hy
evāsām
prajānām
r̥ṣabʰaḥ
Sentence: e
tuviṣmān
iti
Sentence: f
mahīyaivāsyaiṣā
/
Verse: 9
Sentence: a
avāsr̥jat
sartave
sapta
sindʰūn
iti
Sentence: b
sapta
hy
ete
sindʰavaḥ
Sentence: c
tair
idaṃ
sarvaṃ
sitam
Sentence: d
tad
yad
etair
idaṃ
sarvaṃ
sitaṃ
tasmāt
sindʰavaḥ
/
Verse: 10
Sentence: a
yo
rauhiṇam
aspʰurad
vajrabāhur
iti
Sentence: b
eṣa
[hi]
rauhiṇam
aspʰurad
vajrabāhuḥ
/
Verse: 11
Sentence: a
dyām
ārohantaṃ
sa
janāsa
indra
iti
Sentence: b
eṣa
hīndraḥ
/
Sentence: c
navame
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.