TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 30
Previous part

Paragraph: 30 

Verse: 1 
Sentence: a    tad yatʰā girim pantʰānas samudiyur iti ha smāha śāṭyāyanir evam eta ādityasya raśmaya etam ādityaṃ sarvato 'piyanti
Sentence: b    
sa haivaṃ vidvān om ity ādadāna etair etasya raśmibʰir etam ādityaṃ sarvato 'pyeti /

Verse: 2 
Sentence: a    
tad etat sarvatodvāram aniṣedʰaṃ sāma
Sentence: b    
anyatodvāraṃ hainad eka evābʰraṃgam upāsate
Sentence: c    
ato 'nyatʰā vidyuḥ /

Verse: 3 
Sentence: a    
atʰa ya etad evaṃ veda sa evaitat sarvatodvāram aniṣedʰaṃ sāma veda /

Verse: 4 
Sentence: a    
eṣā vidyut
Sentence: b    
[yad] etan maṇḍalaṃ samantam paripatati tat sāma
Sentence: c    
atʰa yat param atibʰāti sa puṇyakr̥tyāyai rasaḥ
Sentence: d    
tam abʰyatimucyate /

Verse: 5 
Sentence: a    
tad etad abʰrātr̥vyaṃ sāma
Sentence: b    
na ha indraḥ kaṃ cana bʰrātr̥vyam paśyate
Sentence: c    
sa yatʰendro na kaṃ cana bʰrātr̥vyam paśyata evam eva na kaṃ cana bʰrātr̥vyam paśyate ya etad evaṃ vedātʰo yasyaivaṃ vidvān udgāyati /
Sentence: d    
navame 'nuvāke tr̥tīyaḥ kʰaṇḍaḥ
Sentence: e    
navamo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.