TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 30
Paragraph: 30
Verse: 1
Sentence: a
tad
yatʰā
girim
pantʰānas
samudiyur
iti
ha
smāha
śāṭyāyanir
evam
eta
ādityasya
raśmaya
etam
ādityaṃ
sarvato
'piyanti
Sentence: b
sa
haivaṃ
vidvān
om
ity
ādadāna
etair
etasya
raśmibʰir
etam
ādityaṃ
sarvato
'pyeti
/
Verse: 2
Sentence: a
tad
etat
sarvatodvāram
aniṣedʰaṃ
sāma
Sentence: b
anyatodvāraṃ
hainad
eka
evābʰraṃgam
upāsate
Sentence: c
ato
'nyatʰā
vidyuḥ
/
Verse: 3
Sentence: a
atʰa
ya
etad
evaṃ
veda
sa
evaitat
sarvatodvāram
aniṣedʰaṃ
sāma
veda
/
Verse: 4
Sentence: a
sā
eṣā
vidyut
Sentence: b
[yad]
etan
maṇḍalaṃ
samantam
paripatati
tat
sāma
Sentence: c
atʰa
yat
param
atibʰāti
sa
puṇyakr̥tyāyai
rasaḥ
Sentence: d
tam
abʰyatimucyate
/
Verse: 5
Sentence: a
tad
etad
abʰrātr̥vyaṃ
sāma
Sentence: b
na
ha
vā
indraḥ
kaṃ
cana
bʰrātr̥vyam
paśyate
Sentence: c
sa
yatʰendro
na
kaṃ
cana
bʰrātr̥vyam
paśyata
evam
eva
na
kaṃ
cana
bʰrātr̥vyam
paśyate
ya
etad
evaṃ
vedātʰo
yasyaivaṃ
vidvān
udgāyati
/
Sentence: d
navame
'nuvāke
tr̥tīyaḥ
kʰaṇḍaḥ
Sentence: e
navamo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.