TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 31
Previous part

Paragraph: 31 

Verse: 1 
Sentence: a    ayam evedam agra ākāśa āsīt
Sentence: b    
sa u evāpy etarhi
Sentence: c    
sa yas sa ākāśa indra eva saḥ
Sentence: d    
sa yas sa indras sāmaiva tat /

Verse: 2 
Sentence: a    
tāsyaitasya sāmna iyam eva prācī dig gʰiṅkāra iyam prastāva iyam ādir iyam udgītʰo 'sau pratihāro 'ntarikṣam upadrava iyam eva nidʰanam /

Verse: 3 
Sentence: a    
tad etat saptavidʰaṃ sāma
Sentence: b    
sa ya evam etat saptavidʰaṃ sāma veda yat kiṃ ca prācyāṃ diśi devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti /

Verse: 4 
Sentence: a    
atʰa yad dakṣiṇāyaṃ diśi tat sarvam prastāvenāpnoti /

Verse: 5 
Sentence: a    
atʰa yat pratīcyāṃ diśi tat sarvam ādināpnoti /

Verse: 6 
Sentence: a    
atʰa yad udīcyāṃ diśi tat sarvam udgītʰenāpnoti /

Verse: 7 
Sentence: a    
atʰa yad amuṣyāṃ diśi tat sarvam pratihāreṇāpnoti /

Verse: 8 
Sentence: a    
atʰa yad antarikṣe tat sarvam upadraveṇāpnoti /

Verse: 9 
Sentence: a    
atʰa yad asyāṃ diśi devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidʰanenāpnoti /

Verse: 10 
Sentence: a    
sarvaṃ haivāsyāptam bʰavati sarvaṃ jitaṃ na hāsya kaś cana kāmo 'nāpto bʰavati ya evaṃ veda /

Verse: 11 
Sentence: a    
sa yad dʰa kiṃ ca kiṃ caivaṃ vidvān eṣu lokeṣu kurute svasya haiva tat svataḥ kurute
Sentence: b    
tad etad r̥cābʰyanūcyate /
Sentence: c    
daśame 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.