TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 31
Paragraph: 31
Verse: 1
Sentence: a
ayam
evedam
agra
ākāśa
āsīt
Sentence: b
sa
u
evāpy
etarhi
Sentence: c
sa
yas
sa
ākāśa
indra
eva
saḥ
Sentence: d
sa
yas
sa
indras
sāmaiva
tat
/
Verse: 2
Sentence: a
tāsyaitasya
sāmna
iyam
eva
prācī
dig
gʰiṅkāra
iyam
prastāva
iyam
ādir
iyam
udgītʰo
'sau
pratihāro
'ntarikṣam
upadrava
iyam
eva
nidʰanam
/
Verse: 3
Sentence: a
tad
etat
saptavidʰaṃ
sāma
Sentence: b
sa
ya
evam
etat
saptavidʰaṃ
sāma
veda
yat
kiṃ
ca
prācyāṃ
diśi
yā
devatā
ye
manuṣyā
ye
paśavo
yad
annādyaṃ
tat
sarvaṃ
hiṅkāreṇāpnoti
/
Verse: 4
Sentence: a
atʰa
yad
dakṣiṇāyaṃ
diśi
tat
sarvam
prastāvenāpnoti
/
Verse: 5
Sentence: a
atʰa
yat
pratīcyāṃ
diśi
tat
sarvam
ādināpnoti
/
Verse: 6
Sentence: a
atʰa
yad
udīcyāṃ
diśi
tat
sarvam
udgītʰenāpnoti
/
Verse: 7
Sentence: a
atʰa
yad
amuṣyāṃ
diśi
tat
sarvam
pratihāreṇāpnoti
/
Verse: 8
Sentence: a
atʰa
yad
antarikṣe
tat
sarvam
upadraveṇāpnoti
/
Verse: 9
Sentence: a
atʰa
yad
asyāṃ
diśi
yā
devatā
ye
manuṣyā
ye
paśavo
yad
annādyaṃ
tat
sarvaṃ
nidʰanenāpnoti
/
Verse: 10
Sentence: a
sarvaṃ
haivāsyāptam
bʰavati
sarvaṃ
jitaṃ
na
hāsya
kaś
cana
kāmo
'nāpto
bʰavati
ya
evaṃ
veda
/
Verse: 11
Sentence: a
sa
yad
dʰa
kiṃ
ca
kiṃ
caivaṃ
vidvān
eṣu
lokeṣu
kurute
svasya
haiva
tat
svataḥ
kurute
Sentence: b
tad
etad
r̥cābʰyanūcyate
/
Sentence: c
daśame
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.