TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 32
Previous part

Paragraph: 32 

Verse: 1 
Sentence: a    yad dyāva indra te śataṃ śatam bʰūmīr uta syuḥ
Sentence: b    
na tvā vajrint sahasraṃ sūryā anu na jātam aṣṭa rodasī iti /

Verse: 2 
Sentence: a    
yad dyāva indra te śataṃ śatam bʰūmīr uta syur iti
Sentence: b    
yac cʰataṃ dyāvas syuś śatam bʰūmyas tābʰya eṣa evākāśo jyāyān /

Verse: 3 
Sentence: a    
na tvā vajrint sahasraṃ sūryā anv iti
Sentence: b    
na hy etaṃ sahasraṃ cana sūryā anu /

Verse: 4 
Sentence: a    
na jātam aṣṭa rodasī iti
Sentence: b    
na hy etaṃ jātaṃ rodanti
Sentence: c    
ime ha vāva rodasī tābʰyām eṣa evākāśo jyāyān
Sentence: d    
etasmin hy evaite antaḥ /

Verse: 5 
Sentence: a    
sa yas sa ākāśa indra eva saḥ
Sentence: b    
sa yas sa indra eṣa eva sa ya eṣa tapati /

Verse: 6 
Sentence: a    
sa eṣo 'bʰrāṇy atimucyamāna eti
Sentence: b    
tad yatʰaiṣo 'bʰrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātʰo yasyaivaṃ vidvān udgāyati /
Sentence: c    
daśame 'nuvāke dvitīyaḥ kʰaṇḍaḥ
Sentence: d    
daśamo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.