TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 32
Paragraph: 32
Verse: 1
Sentence: a
yad
dyāva
indra
te
śataṃ
śatam
bʰūmīr
uta
syuḥ
Sentence: b
na
tvā
vajrint
sahasraṃ
sūryā
anu
na
jātam
aṣṭa
rodasī
iti
/
Verse: 2
Sentence: a
yad
dyāva
indra
te
śataṃ
śatam
bʰūmīr
uta
syur
iti
Sentence: b
yac
cʰataṃ
dyāvas
syuś
śatam
bʰūmyas
tābʰya
eṣa
evākāśo
jyāyān
/
Verse: 3
Sentence: a
na
tvā
vajrint
sahasraṃ
sūryā
anv
iti
Sentence: b
na
hy
etaṃ
sahasraṃ
cana
sūryā
anu
/
Verse: 4
Sentence: a
na
jātam
aṣṭa
rodasī
iti
Sentence: b
na
hy
etaṃ
jātaṃ
rodanti
Sentence: c
ime
ha
vāva
rodasī
tābʰyām
eṣa
evākāśo
jyāyān
Sentence: d
etasmin
hy
evaite
antaḥ
/
Verse: 5
Sentence: a
sa
yas
sa
ākāśa
indra
eva
saḥ
Sentence: b
sa
yas
sa
indra
eṣa
eva
sa
ya
eṣa
tapati
/
Verse: 6
Sentence: a
sa
eṣo
'bʰrāṇy
atimucyamāna
eti
Sentence: b
tad
yatʰaiṣo
'bʰrāṇy
atimucyamāna
ety
evam
eva
sa
sarvasmāt
pāpmano
'timucyamāna
eti
ya
evaṃ
vedātʰo
yasyaivaṃ
vidvān
udgāyati
/
Sentence: c
daśame
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
Sentence: d
daśamo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.