TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 33
Paragraph: 33
Verse: 1
Sentence: a
trivr̥t
sāma
catuṣpāt
Sentence: b
brahma
tr̥tīyam
indras
tr̥tīyam
prajāpatis
tr̥tīyam
annam
eva
caturtʰaḥ
pādaḥ
/
Verse: 2
Sentence: a
tad
yad
vai
brahma
sa
prāṇo
'tʰa
ya
indras
sā
vāg
atʰa
yaḥ
prajāpatis
tan
mano
'nnam
eva
caturtʰaḥ
pādaḥ
/
Verse: 3
Sentence: a
mana
eva
hiṅkāro
vāk
prastāvaḥ
prāṇa
udgītʰo
'nnam
eva
caturtʰaḥ
pādaḥ
/
Verse: 4
Sentence: a
karoty
eva
vācā
nayati
prāṇena
gamayati
manasā
Sentence: b
tad
etan
niruddʰaṃ
yan
manaḥ
Sentence: c
tena
yatra
kāmayate
tad
ātmānaṃ
ca
yajamānaṃ
ca
dadʰāti
/
Verse: 5
Sentence: a
atʰādʰidaivatam
Sentence: b
candramā
eva
hiṅkāro
'gniḥ
prastāva
āditya
udgītʰa
āpa
eva
caturtʰaḥ
pādaḥ
Sentence: c
tad
dʰi
pratyakṣam
annam
/
Verse: 6
Sentence: a
tā
vā
etā
devatā
amāvāsyāṃ
rātriṃ
saṃyanti
Sentence: b
candramā
amāvāsyāṃ
rātrim
ādityam
praviśaty
ādityo
'gnim
/
Verse: 7
Sentence: a
tad
yat
saṃyanti
tasmāt
sāma
Sentence: b
sa
ha
vai
sāmavit
sa
sāma
veda
ya
evaṃ
veda
/
Verse: 8
Sentence: a
tāsāṃ
vā
etāsāṃ
devatānām
ekaikaiva
devatā
sāma
bʰavati
/
Verse: 9
Sentence: a
eṣa
evādityas
trivr̥c
catuṣpād
raśmayo
maṇḍalam
puruṣaḥ
Sentence: b
raśmaya
eva
hiṅkāraḥ
Sentence: c
tasmāt
te
pratʰamata
evodyatas
tāyante
Sentence: d
maṇḍalam
prastāvaḥ
puruṣa
udgītʰo
yā
etā
āpo
'ntas
sa
eva
caturtʰaḥ
pādaḥ
/
Verse: 10
Sentence: a
evam
eva
candramaso
raśmayo
maṇḍalam
puruṣaḥ
Sentence: b
raśmaya
eva
hiṅkāro
maṇḍalam
prastāvaḥ
puruṣa
udgītʰo
yā
etā
āpo
'ntas
sa
eva
caturtʰaḥ
pādaḥ
/
Verse: 11
Sentence: a
catvāry
anyāni
catvāry
anyāni
Sentence: b
tāny
aṣṭau
Sentence: c
aṣṭākṣarā
gāyatrī
Sentence: d
gāyatraṃ
sāma
brahma
u
gāyatrī
Sentence: e
tad
u
brahmābʰisampadyate
Sentence: f
aṣṭāśapʰāḥ
paśavas
teno
paśavyam
/
Sentence: g
ekādaśe
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.