TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 33
Previous part

Paragraph: 33 

Verse: 1 
Sentence: a    trivr̥t sāma catuṣpāt
Sentence: b    
brahma tr̥tīyam indras tr̥tīyam prajāpatis tr̥tīyam annam eva caturtʰaḥ pādaḥ /

Verse: 2 
Sentence: a    
tad yad vai brahma sa prāṇo 'tʰa ya indras vāg atʰa yaḥ prajāpatis tan mano 'nnam eva caturtʰaḥ pādaḥ /

Verse: 3 
Sentence: a    
mana eva hiṅkāro vāk prastāvaḥ prāṇa udgītʰo 'nnam eva caturtʰaḥ pādaḥ /

Verse: 4 
Sentence: a    
karoty eva vācā nayati prāṇena gamayati manasā
Sentence: b    
tad etan niruddʰaṃ yan manaḥ
Sentence: c    
tena yatra kāmayate tad ātmānaṃ ca yajamānaṃ ca dadʰāti /

Verse: 5 
Sentence: a    
atʰādʰidaivatam
Sentence: b    
candramā eva hiṅkāro 'gniḥ prastāva āditya udgītʰa āpa eva caturtʰaḥ pādaḥ
Sentence: c    
tad dʰi pratyakṣam annam /

Verse: 6 
Sentence: a    
etā devatā amāvāsyāṃ rātriṃ saṃyanti
Sentence: b    
candramā amāvāsyāṃ rātrim ādityam praviśaty ādityo 'gnim /

Verse: 7 
Sentence: a    
tad yat saṃyanti tasmāt sāma
Sentence: b    
sa ha vai sāmavit sa sāma veda ya evaṃ veda /

Verse: 8 
Sentence: a    
tāsāṃ etāsāṃ devatānām ekaikaiva devatā sāma bʰavati /

Verse: 9 
Sentence: a    
eṣa evādityas trivr̥c catuṣpād raśmayo maṇḍalam puruṣaḥ
Sentence: b    
raśmaya eva hiṅkāraḥ
Sentence: c    
tasmāt te pratʰamata evodyatas tāyante
Sentence: d    
maṇḍalam prastāvaḥ puruṣa udgītʰo etā āpo 'ntas sa eva caturtʰaḥ pādaḥ /

Verse: 10 
Sentence: a    
evam eva candramaso raśmayo maṇḍalam puruṣaḥ
Sentence: b    
raśmaya eva hiṅkāro maṇḍalam prastāvaḥ puruṣa udgītʰo etā āpo 'ntas sa eva caturtʰaḥ pādaḥ /

Verse: 11 
Sentence: a    
catvāry anyāni catvāry anyāni
Sentence: b    
tāny aṣṭau
Sentence: c    
aṣṭākṣarā gāyatrī
Sentence: d    
gāyatraṃ sāma brahma u gāyatrī
Sentence: e    
tad u brahmābʰisampadyate
Sentence: f    
aṣṭāśapʰāḥ paśavas teno paśavyam /
Sentence: g    
ekādaśe 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.