TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 34
Paragraph: 34
Verse: 1
Sentence: a
atʰādʰyātmam
Sentence: b
idam
eva
cakṣus
trivr̥c
catuṣpāc
cʰuklaṃ
kr̥ṣṇam
puruṣaḥ
Sentence: c
śuklam
eva
hiṅkāraḥ
kr̥ṣṇam
prastāvaḥ
puruṣa
udgītʰo
yā
imā
āpo
'ntas
sa
eva
caturtʰaḥ
pādaḥ
/
Verse: 2
Sentence: a
idam
ādityasyāyanam
idaṃ
candramasaḥ
Sentence: b
catvārīmāni
catvārīmāni
Sentence: c
tāny
aṣṭau
Sentence: d
aṣṭākṣarā
gāyatrī
Sentence: e
gāyatraṃ
sāma
brahma
u
gāyatrī
Sentence: f
tad
u
brahmābʰisampadyate
Sentence: g
aṣṭāśapʰāḥ
paśavas
teno
paśavyam
/
Verse: 3
Sentence: a
sa
yo
'yam
pavate
sa
eṣa
eva
prajāpatiḥ
Sentence: b
tad
v
eva
sāma
Sentence: c
tasyāyaṃ
devo
yo
'yaṃ
cakṣuṣi
puruṣaḥ
Sentence: d
sa
eṣa
āhutim
atimatyotkrāntaḥ
/
Verse: 4
Sentence: a
atʰa
yāv
etau
candramāś
cādityaś
ca
yāv
etāv
apsu
dr̥śyete
etāv
etayor
devau
/
Verse: 5
Sentence: a
yad
dʰa
vā
idam
āhur
devānāṃ
devā
ity
ete
ha
te
Sentence: b
ta
eta
āhutim
atimatyotkrāntāḥ
/
Verse: 6
Sentence: a
tad
dʰa
pr̥tʰur
vainyo
divyān
vrātyān
papraccʰa
yebʰir
vāta
iṣitaḥ
pravāti
ye
dadante
pañca
diśas
samīcīḥ
Sentence: b
ya
āhutīr
atyamanyanta
devā
apāṃ
netāraḥ
katame
ta
āsann
iti
/
Verse: 7
Sentence: a
te
ha
pratyūcur
imām
eṣām
pr̥tʰivīṃ
vasta
eko
'ntarikṣam
pary
eko
babʰūva
Sentence: b
divam
eko
dadate
yo
vidʰartā
viśvā
āśāḥ
pratirakṣanty
anya
iti
/
Verse: 8
Sentence: a
imām
eṣām
pr̥tʰivīṃ
vasta
eka
ity
agnir
ha
saḥ
/
Verse: 9
Sentence: a
antarikṣam
pary
eko
babʰūveti
vāyur
ha
saḥ
/
Verse: 10
Sentence: a
divam
eko
dadate
yo
vidʰartety
ādityo
ha
saḥ
/
Verse: 11
Sentence: a
viśvā
āśāḥ
pratirakṣanty
anya
iti
Sentence: b
etā
ha
vai
devatā
viśvā
āśāḥ
pratirakṣanti
candramā
nakṣatrāṇīti
Sentence: c
tā
etās
sāmaiva
satyo
vyūḍʰo
annādyāya
/
Sentence: d
ekādaśe
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
Sentence: e
ekādaśo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.