TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 35
Paragraph: 35
Verse: 1
Sentence: a
atʰaitat
sāma
Sentence: b
tad
āhus
saṃvatsara
eva
sāmeti
/
Verse: 2
Sentence: a
tasya
vasanta
eva
hiṅkāraḥ
Sentence: b
tasmāt
paśavo
vasantā
hiṅkarikratas
samudāyanti
/
Verse: 3
Sentence: a
grīṣmaḥ
prastāvaḥ
Sentence: b
anirukto
vai
prastāvo
'nirukta
r̥tūnāṃ
grīṣmaḥ
/
Verse: 4
Sentence: a
varṣā
udgītʰaḥ
Sentence: b
ud
iva
vai
varṣaṃ
gāyati
/
Verse: 5
Sentence: a
śarat
pratihāraḥ
Sentence: b
śaradi
ha
kʰalu
vai
bʰūyiṣṭʰā
oṣadʰayaḥ
pacyante
/
Verse: 6
Sentence: a
hemanto
nidʰanam
Sentence: b
nidʰanakr̥tā
iva
vai
heman
prajā
bʰavanti
/
Verse: 7
Sentence: a
tāv
etāv
antau
saṃdʰattaḥ
Sentence: b
etad
anv
anantas
saṃvatsaraḥ
Sentence: c
tasyaitāv
antau
yad
dʰemantaś
ca
vasantaś
ca
Sentence: d
etad
anu
grāmasyāntau
sametaḥ
Sentence: e
etad
anu
niṣkasyāntau
sametaḥ
Sentence: f
etad
anv
ahir
bʰogān
paryāhr̥tya
śaye
/
Verse: 8
Sentence: a
tad
yatʰā
ha
vai
niṣkas
samantaṃ
grīvā
abʰiparyakta
evam
anantaṃ
sāma
Sentence: b
sa
ya
evam
etad
anantaṃ
sāma
vedānantatām
eva
jayati
/
Sentence: c
dvādaśe
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.