TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 35
Previous part

Paragraph: 35 

Verse: 1 
Sentence: a    atʰaitat sāma
Sentence: b    
tad āhus saṃvatsara eva sāmeti /

Verse: 2 
Sentence: a    
tasya vasanta eva hiṅkāraḥ
Sentence: b    
tasmāt paśavo vasantā hiṅkarikratas samudāyanti /

Verse: 3 
Sentence: a    
grīṣmaḥ prastāvaḥ
Sentence: b    
anirukto vai prastāvo 'nirukta r̥tūnāṃ grīṣmaḥ /

Verse: 4 
Sentence: a    
varṣā udgītʰaḥ
Sentence: b    
ud iva vai varṣaṃ gāyati /

Verse: 5 
Sentence: a    
śarat pratihāraḥ
Sentence: b    
śaradi ha kʰalu vai bʰūyiṣṭʰā oṣadʰayaḥ pacyante /

Verse: 6 
Sentence: a    
hemanto nidʰanam
Sentence: b    
nidʰanakr̥tā iva vai heman prajā bʰavanti /

Verse: 7 
Sentence: a    
tāv etāv antau saṃdʰattaḥ
Sentence: b    
etad anv anantas saṃvatsaraḥ
Sentence: c    
tasyaitāv antau yad dʰemantaś ca vasantaś ca
Sentence: d    
etad anu grāmasyāntau sametaḥ
Sentence: e    
etad anu niṣkasyāntau sametaḥ
Sentence: f    
etad anv ahir bʰogān paryāhr̥tya śaye /

Verse: 8 
Sentence: a    
tad yatʰā ha vai niṣkas samantaṃ grīvā abʰiparyakta evam anantaṃ sāma
Sentence: b    
sa ya evam etad anantaṃ sāma vedānantatām eva jayati /
Sentence: c    
dvādaśe 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.