TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 36
Paragraph: 36
Verse: 1
Sentence: a
atʰaitat
parjanye
sāma
Sentence: b
tasya
purovāta
eva
hiṅkāraḥ
Sentence: c
atʰa
yad
abʰrāṇi
samplāvayati
sa
prastāvaḥ
Sentence: d
atʰa
yat
stanayati
sa
udgītʰaḥ
Sentence: e
atʰa
yad
vidyotate
sa
pratihāraḥ
Sentence: f
atʰa
yad
varṣati
tan
nidʰanam
/
Verse: 2
Sentence: a
tad
etat
parjanye
sāma
Sentence: b
sa
ya
evam
etat
parjanye
sāma
veda
varṣuko
hāsmai
parjanyo
bʰavati
/
Verse: 3
Sentence: a
atʰaitat
puruṣe
sāma
Sentence: b
tasyāyam
eva
hiṅkāro
'yam
prastāvo
'yam
udgītʰo
'yam
pratihāra
idaṃ
nidʰanam
/
Verse: 4
Sentence: a
tad
etat
puruṣe
sāma
Sentence: b
sa
ya
evam
etat
puruṣe
sāma
vedordʰva
eva
prajayā
paśubʰir
ārohann
eti
/
Verse: 5
Sentence: a
ya
u
enat
pratyag
veda
ye
pratyañco
lokās
tāñ
jayati
Sentence: b
tasyāyam
eva
hiṅkāro
'yam
prastāvo
'yam
udgītʰo
'yam
pratihāra
idaṃ
nidʰanam
Sentence: c
ye
pratyañco
lokās
tāñ
jayati
/
Verse: 6
Sentence: a
ya
u
enat
tiryag
veda
ye
tiryañco
lokās
tāñ
jayati
Sentence: b
tasya
lomaiva
hiṅkāras
tvak
prastāvo
māṁsam
udgītʰo
'stʰi
pratihāro
majjā
nidʰanam
/
Verse: 7
Sentence: a
tasya
trīṇy
āvir
gāyati
prastāvam
pratihāraṃ
nidʰanam
Sentence: b
tasmāt
puruṣasya
trīṇy
astʰīny
āvir
dantāś
ca
dvayāś
ca
nakʰāḥ
Sentence: c
ye
tiryañco
lokās
tāñ
jayati
/
Verse: 8
Sentence: a
ya
u
enat
samyag
veda
ye
samyañco
lokās
tāñ
jayati
Sentence: b
tasya
mana
eva
hiṅkāro
vāk
prastāvaḥ
prāṇa
udgītʰaś
cakṣuḥ
pratihāraś
śrotraṃ
nidʰanam
Sentence: c
ye
samyañco
lokās
tāñ
jayati
/
Verse: 9
Sentence: a
atʰaitad
devatāsu
sāma
Sentence: b
tasya
vāyur
eva
hiṅkāro
'gniḥ
prastāva
āditya
udgītʰaś
candramā
pratihāro
diśa
eva
nidʰanam
/
Verse: 10
Sentence: a
tad
etad
devatāsu
sāma
Sentence: b
sa
ya
evam
etad
devatāsu
sāma
veda
devatānām
eva
salokatāṃ
jayati
/
Sentence: c
dvādaśe
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.