TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 37
Previous part

Paragraph: 37 

Verse: 1 
Sentence: a    tasyaitās tisra āgā āgneyy ekaindry ekā vaiśvadevy ekā /

Verse: 2 
Sentence: a    
mandrā sāgneyī
Sentence: b    
tayā prātassavanasyodgeyam
Sentence: c    
āgneyaṃ vai prātassavanam āgneyo 'yaṃ lokaḥ
Sentence: d    
svayāgayā prātassavanasyodgāyaty r̥dʰnotīmaṃ lokam /

Verse: 3 
Sentence: a    
atʰa gʰoṣiṇy upabdimatī saindrī
Sentence: b    
tayā mādʰyandinasya savanasyodgeyam
Sentence: c    
aindraṃ vai mādʰyandinaṃ savanam aindro 'sau lokaḥ
Sentence: d    
svayāgayā mādʰyandinasya savanasyodgāyaty r̥dʰnoty amuṃ lokam /

Verse: 4 
Sentence: a    
atʰa yāṃ vīṅkʰayann iva pratʰayann iva gāyati vaiśvadevī
Sentence: b    
tayā tr̥tīyasavanasyodgeyam
Sentence: c    
vaiśvadevaṃ vai tr̥tīyasavanaṃ vaiśvadevo 'yam antarālokaḥ
Sentence: d    
svayāgayā tr̥tīyasavanasyodgāyaty r̥dʰnotīmam antarālokam /

Verse: 5 
Sentence: a    
atʰo uccā kʰalv āhur ekayaivāgayodgeyaṃ yad evāsya madʰyaṃ vāca iti
Sentence: b    
tad yayā vai vācā vyāyaccʰamāna udgāyati tad evāsya madʰyaṃ vācaḥ
Sentence: c    
tayā etayā vācā sarvā vāca upagaccʰati
Sentence: d    
avyāsiktām ekastʰāṃ śriyam r̥dʰnoti ya evaṃ veda /

Verse: 6 
Sentence: a    
atʰa krauñcā bārhaspatyā
Sentence: b    
sa yo brahmavarcasakāmas syāt sa tayodgāyet
Sentence: c    
tad brahma vai br̥haspatiḥ
Sentence: d    
tad vai brahmavarcasam r̥dʰnoti
Sentence: e    
tatʰā ha brahmavarcasī bʰavati /

Verse: 7 
Sentence: a    
atʰa ha caikitāneya ekasyaiva sāmna āgāṃ gāyati gāyatrasyaiva
Sentence: b    
tad anavānaṃ geyam
Sentence: c    
tat sāmna evā pratihārād anavānaṃ geyam
Sentence: d    
tat prāṇo vai gāyatram
Sentence: e    
tad vai prāṇam r̥dʰnoti
Sentence: f    
tatʰā ha sarvam āyur eti /
Sentence: g    
dvādaśe 'nuvāke dvitīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.