TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 37
Paragraph: 37
Verse: 1
Sentence: a
tasyaitās
tisra
āgā
āgneyy
ekaindry
ekā
vaiśvadevy
ekā
/
Verse: 2
Sentence: a
sā
yā
mandrā
sāgneyī
Sentence: b
tayā
prātassavanasyodgeyam
Sentence: c
āgneyaṃ
vai
prātassavanam
āgneyo
'yaṃ
lokaḥ
Sentence: d
svayāgayā
prātassavanasyodgāyaty
r̥dʰnotīmaṃ
lokam
/
Verse: 3
Sentence: a
atʰa
yā
gʰoṣiṇy
upabdimatī
saindrī
Sentence: b
tayā
mādʰyandinasya
savanasyodgeyam
Sentence: c
aindraṃ
vai
mādʰyandinaṃ
savanam
aindro
'sau
lokaḥ
Sentence: d
svayāgayā
mādʰyandinasya
savanasyodgāyaty
r̥dʰnoty
amuṃ
lokam
/
Verse: 4
Sentence: a
atʰa
yāṃ
vīṅkʰayann
iva
pratʰayann
iva
gāyati
sā
vaiśvadevī
Sentence: b
tayā
tr̥tīyasavanasyodgeyam
Sentence: c
vaiśvadevaṃ
vai
tr̥tīyasavanaṃ
vaiśvadevo
'yam
antarālokaḥ
Sentence: d
svayāgayā
tr̥tīyasavanasyodgāyaty
r̥dʰnotīmam
antarālokam
/
Verse: 5
Sentence: a
atʰo
uccā
kʰalv
āhur
ekayaivāgayodgeyaṃ
yad
evāsya
madʰyaṃ
vāca
iti
Sentence: b
tad
yayā
vai
vācā
vyāyaccʰamāna
udgāyati
tad
evāsya
madʰyaṃ
vācaḥ
Sentence: c
tayā
vā
etayā
vācā
sarvā
vāca
upagaccʰati
Sentence: d
avyāsiktām
ekastʰāṃ
śriyam
r̥dʰnoti
ya
evaṃ
veda
/
Verse: 6
Sentence: a
atʰa
yā
krauñcā
sā
bārhaspatyā
Sentence: b
sa
yo
brahmavarcasakāmas
syāt
sa
tayodgāyet
Sentence: c
tad
brahma
vai
br̥haspatiḥ
Sentence: d
tad
vai
brahmavarcasam
r̥dʰnoti
Sentence: e
tatʰā
ha
brahmavarcasī
bʰavati
/
Verse: 7
Sentence: a
atʰa
ha
caikitāneya
ekasyaiva
sāmna
āgāṃ
gāyati
gāyatrasyaiva
Sentence: b
tad
anavānaṃ
geyam
Sentence: c
tat
sāmna
evā
pratihārād
anavānaṃ
geyam
Sentence: d
tat
prāṇo
vai
gāyatram
Sentence: e
tad
vai
prāṇam
r̥dʰnoti
Sentence: f
tatʰā
ha
sarvam
āyur
eti
/
Sentence: g
dvādaśe
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.