TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 38
Paragraph: 38
Verse: 1
Sentence: a
atʰa
ha
brahmadattaṃ
caikitāneyam
udgāyantaṃ
kurava
upodur
ujjahihi
sāma
dālbʰyeti
/
Verse: 2
Sentence: a
sa
hopodyamāno
nitarāṃ
jagau
Sentence: b
taṃ
hocuḥ
kim
upodyamāno
nitarām
agāsīr
iti
/
Verse: 3
Sentence: a
sa
hovācedaṃ
vai
lomety
etad
evaitat
pratyupaśr̥ṇmaḥ
Sentence: b
tasmād
u
ye
na
etad
upāvādiṣur
lomaśānīva
teṣāṃ
śmaśānāni
bʰavitāraḥ
Sentence: c
atʰa
vayam
ud
eva
gātāras
sma
iti
/
Verse: 4
Sentence: a
atʰa
ha
rājā
jaivalir
gaḷūnasam
ārkṣākāyaṇaṃ
śāmūlaparṇābʰyām
uttʰitam
papraccʰa
rcāgātā
śālāvatyā3
sāmnā3
iti
/
Verse: 5
Sentence: a
naiva
rājann
r̥ceti
hovāca
na
sāmneti
Sentence: b
tad
yūyaṃ
tarhi
sarva
eva
paṇāyyā
bʰaviṣyatʰa
ya
evaṃ
vidvāṁso
'gāyateti
/
Verse: 6
Sentence: a
atʰa
yad
dʰāvakṣyad
r̥cā
ca
sāmnā
cāgāmeti
dʰītena
vai
tad
yātayāmnāmalākāṇḍenāgāteti
haināṁs
tad
avakṣyat
Sentence: b
tad
dʰa
tad
uvāca
svareṇa
caiva
hiṅkāreṇa
cāgāmeti
/
Sentence: c
dvādaśe
'nuvāke
tr̥tīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.