TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 38
Previous part

Paragraph: 38 

Verse: 1 
Sentence: a    atʰa ha brahmadattaṃ caikitāneyam udgāyantaṃ kurava upodur ujjahihi sāma dālbʰyeti /

Verse: 2 
Sentence: a    
sa hopodyamāno nitarāṃ jagau
Sentence: b    
taṃ hocuḥ kim upodyamāno nitarām agāsīr iti /

Verse: 3 
Sentence: a    
sa hovācedaṃ vai lomety etad evaitat pratyupaśr̥ṇmaḥ
Sentence: b    
tasmād u ye na etad upāvādiṣur lomaśānīva teṣāṃ śmaśānāni bʰavitāraḥ
Sentence: c    
atʰa vayam ud eva gātāras sma iti /

Verse: 4 
Sentence: a    
atʰa ha rājā jaivalir gaḷūnasam ārkṣākāyaṇaṃ śāmūlaparṇābʰyām uttʰitam papraccʰa rcāgātā śālāvatyā3 sāmnā3 iti /

Verse: 5 
Sentence: a    
naiva rājann r̥ceti hovāca na sāmneti
Sentence: b    
tad yūyaṃ tarhi sarva eva paṇāyyā bʰaviṣyatʰa ya evaṃ vidvāṁso 'gāyateti /

Verse: 6 
Sentence: a    
atʰa yad dʰāvakṣyad r̥cā ca sāmnā cāgāmeti dʰītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṁs tad avakṣyat
Sentence: b    
tad dʰa tad uvāca svareṇa caiva hiṅkāreṇa cāgāmeti /
Sentence: c    
dvādaśe 'nuvāke tr̥tīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.