TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 39
Previous part

Paragraph: 39 

Verse: 1 
Sentence: a    atʰa ha satyādʰivākaś caitraratʰis satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abʰidʰyātāsīti
Sentence: b    
muhurdīkṣī hy āsa /

Verse: 2 
Sentence: a    
sa hovāca yo vai sāmnaś śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bʰavati
Sentence: b    
mano vāva sāmnaś śrīr iti /

Verse: 3 
Sentence: a    
yo vai sāmnaḥ pratiṣṭʰāṃ vidvān sāmnārtvijyaṃ karoti praty eva tiṣṭʰati
Sentence: b    
vāg vāva sāmnaḥ pratiṣṭʰeti /

Verse: 4 
Sentence: a    
yo vai sāmnas suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adʰy asya gr̥he suvarṇaṃ gamyate
Sentence: b    
prāṇo vāva sāmnas suvarṇam iti /

Verse: 5 
Sentence: a    
yo vai sāmno 'pacitiṃ vidvān sāmnārtvijyaṃ karoty apacitimān eva bʰavati
Sentence: b    
cakṣur vāva sāmno 'pacitir iti /

Verse: 6 
Sentence: a    
yo vai sāmnaś śrutiṃ vidvān sāmnārtvijyaṃ karoti śrutimān eva bʰavati
Sentence: b    
śrotraṃ vāva sāmnaś śrutir iti /
Sentence: c    
dvādaśe 'nuvāke caturtʰaḥ kʰaṇḍaḥ
Sentence: d    
dvādaśo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.