TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 39
Paragraph: 39
Verse: 1
Sentence: a
atʰa
ha
satyādʰivākaś
caitraratʰis
satyayajñam
pauluṣitam
uvāca
prācīnayogeti
mama
ced
vai
tvaṃ
sāma
vidvān
sāmnārtvijyaṃ
kariṣyasi
naiva
tarhi
punar
dīkṣām
abʰidʰyātāsīti
Sentence: b
muhurdīkṣī
hy
āsa
/
Verse: 2
Sentence: a
sa
hovāca
yo
vai
sāmnaś
śriyaṃ
vidvān
sāmnārtvijyaṃ
karoti
śrīmān
eva
bʰavati
Sentence: b
mano
vāva
sāmnaś
śrīr
iti
/
Verse: 3
Sentence: a
yo
vai
sāmnaḥ
pratiṣṭʰāṃ
vidvān
sāmnārtvijyaṃ
karoti
praty
eva
tiṣṭʰati
Sentence: b
vāg
vāva
sāmnaḥ
pratiṣṭʰeti
/
Verse: 4
Sentence: a
yo
vai
sāmnas
suvarṇaṃ
vidvān
sāmnārtvijyaṃ
karoty
adʰy
asya
gr̥he
suvarṇaṃ
gamyate
Sentence: b
prāṇo
vāva
sāmnas
suvarṇam
iti
/
Verse: 5
Sentence: a
yo
vai
sāmno
'pacitiṃ
vidvān
sāmnārtvijyaṃ
karoty
apacitimān
eva
bʰavati
Sentence: b
cakṣur
vāva
sāmno
'pacitir
iti
/
Verse: 6
Sentence: a
yo
vai
sāmnaś
śrutiṃ
vidvān
sāmnārtvijyaṃ
karoti
śrutimān
eva
bʰavati
Sentence: b
śrotraṃ
vāva
sāmnaś
śrutir
iti
/
Sentence: c
dvādaśe
'nuvāke
caturtʰaḥ
kʰaṇḍaḥ
Sentence: d
dvādaśo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.