TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 40
Previous part

Paragraph: 40 
Verse: 1 
Sentence: a    catvāri vāk parimitā padāni tāni vidur brāhmaṇā ye manīṣiṇaḥ
Sentence: b    
guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadantīti /

Verse: 2 
Sentence: a    
vāg eva sāma
Sentence: b    
vācā hi sāma gāyati
Sentence: c    
vāg evoktʰam
Sentence: d    
vācā hy uktʰaṃ śaṃsati
Sentence: e    
vāg eva yajuḥ
Sentence: f    
vācā hi yajur anuvartate /

Verse: 3 
Sentence: a    
tad yat kiṃ cārvācīnam brahmaṇas tad vāg eva sarvam
Sentence: b    
atʰa yad anyatra brahmopadiśyate
Sentence: c    
naiva hi tenārtvijyaṃ karoti
Sentence: d    
parokṣeṇaiva tu kr̥tam bʰavati /

Verse: 4 
Sentence: a    
tasyā etasyai vāco manaḥ pādaś cakṣuḥ pādaś śrotram pādo vāg eva caturtʰaḥ pādaḥ /

Verse: 5 
Sentence: a    
tad yad vai manasā dʰyāyati tad vācā vadati
Sentence: b    
yac cakṣuṣā paśyati tad vācā vadati
Sentence: c    
yac cʰrotreṇa śr̥ṇoti tad vācā vadati /

Verse: 6 
Sentence: a    
tad yad etat sarvaṃ vācam evābʰisamayati tasmād vāg eva sāma
Sentence: b    
sa ha vai sāmavit sa sāma veda ya evaṃ veda /

Verse: 7 
Sentence: a    
tasyā etasyai vācaḥ prāṇā evāsuḥ
Sentence: b    
eṣu hīdaṃ sarvam asūteti /
Sentence: c    
trayodaśe 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.