TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 40
Paragraph: 40
Verse: 1
Sentence: a
catvāri
vāk
parimitā
padāni
tāni
vidur
brāhmaṇā
ye
manīṣiṇaḥ
Sentence: b
guhā
trīṇi
nihitā
neṅgayanti
turīyaṃ
vāco
manuṣyā
vadantī
ti
/
Verse: 2
Sentence: a
vāg
eva
sāma
Sentence: b
vācā
hi
sāma
gāyati
Sentence: c
vāg
evoktʰam
Sentence: d
vācā
hy
uktʰaṃ
śaṃsati
Sentence: e
vāg
eva
yajuḥ
Sentence: f
vācā
hi
yajur
anuvartate
/
Verse: 3
Sentence: a
tad
yat
kiṃ
cārvācīnam
brahmaṇas
tad
vāg
eva
sarvam
Sentence: b
atʰa
yad
anyatra
brahmopadiśyate
Sentence: c
naiva
hi
tenārtvijyaṃ
karoti
Sentence: d
parokṣeṇaiva
tu
kr̥tam
bʰavati
/
Verse: 4
Sentence: a
tasyā
etasyai
vāco
manaḥ
pādaś
cakṣuḥ
pādaś
śrotram
pādo
vāg
eva
caturtʰaḥ
pādaḥ
/
Verse: 5
Sentence: a
tad
yad
vai
manasā
dʰyāyati
tad
vācā
vadati
Sentence: b
yac
cakṣuṣā
paśyati
tad
vācā
vadati
Sentence: c
yac
cʰrotreṇa
śr̥ṇoti
tad
vācā
vadati
/
Verse: 6
Sentence: a
tad
yad
etat
sarvaṃ
vācam
evābʰisamayati
tasmād
vāg
eva
sāma
Sentence: b
sa
ha
vai
sāmavit
sa
sāma
veda
ya
evaṃ
veda
/
Verse: 7
Sentence: a
tasyā
etasyai
vācaḥ
prāṇā
evāsuḥ
Sentence: b
eṣu
hīdaṃ
sarvam
asūteti
/
Sentence: c
trayodaśe
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.