TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 41
Paragraph: 41
Verse: 1
Sentence: a
tena
haitenāsunā
devā
jīvanti
pitaro
jīvanti
manuṣyā
jīvanti
paśavo
jīvanti
gandʰarvāpsaraso
jīvanti
sarvam
idaṃ
jīvati
/
Verse: 2
Sentence: a
tad
āhur
yad
asunedaṃ
sarvaṃ
jīvati
kas
sāmno
'sur
iti
Sentence: b
prāṇa
iti
brūyāt
Sentence: c
prāṇo
ha
vāva
sāmno
'suḥ
/
Verse: 3
Sentence: a
sa
eṣa
prāṇo
vāci
pratiṣṭʰito
vāg
u
prāṇe
pratiṣṭʰitā
Sentence: b
tāv
etāv
evam
anyo
'nyasmin
pratiṣṭʰitau
Sentence: c
pratitiṣṭʰati
ya
evaṃ
veda
/
Verse: 4
Sentence: a
tad
etad
r̥cābʰyanūcyate
'ditir
dyaur
aditir
antarikṣam
aditir
mātā
sa
pitā
sa
putraḥ
Sentence: b
viśve
devā
aditiḥ
pañca
janā
aditir
jātam
aditir
janitvam
iti
/
Verse: 5
Sentence: a
aditir
dyaur
aditir
antarikṣam
iti
Sentence: b
eṣā
vai
dyaur
eṣāntarikṣam
/
Verse: 6
Sentence: a
aditir
mātā
sa
pitā
sa
putra
iti
Sentence: b
eṣā
vai
mātaiṣā
pitaiṣā
putraḥ
/
Verse: 7
Sentence: a
viśve
devā
aditiḥ
pañca
janā
iti
Sentence: b
ye
devā
asurebʰyaḥ
pūrve
pañca
janā
āsan
ya
evāsāv
āditye
puruṣo
yaś
candramasi
yo
vidyuti
yo
'psu
yo
'yam
akṣann
antar
eṣa
eva
te
Sentence: c
tad
eṣaiva
/
Verse: 8
Sentence: a
aditir
jātam
aditir
janitvam
iti
Sentence: b
eṣā
hy
eva
jātam
eṣā
janitvam
/
Sentence: c
trayodaśe
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
Sentence: d
trayodaśo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.