TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 41
Previous part

Paragraph: 41 

Verse: 1 
Sentence: a    tena haitenāsunā devā jīvanti pitaro jīvanti manuṣyā jīvanti paśavo jīvanti gandʰarvāpsaraso jīvanti sarvam idaṃ jīvati /

Verse: 2 
Sentence: a    
tad āhur yad asunedaṃ sarvaṃ jīvati kas sāmno 'sur iti
Sentence: b    
prāṇa iti brūyāt
Sentence: c    
prāṇo ha vāva sāmno 'suḥ /

Verse: 3 
Sentence: a    
sa eṣa prāṇo vāci pratiṣṭʰito vāg u prāṇe pratiṣṭʰitā
Sentence: b    
tāv etāv evam anyo 'nyasmin pratiṣṭʰitau
Sentence: c    
pratitiṣṭʰati ya evaṃ veda /

Verse: 4 
Sentence: a    
tad etad r̥cābʰyanūcyate
   
'ditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ
Sentence: b    
viśve devā aditiḥ pañca janā aditir jātam aditir janitvam iti /

Verse: 5 
Sentence: a    
aditir dyaur aditir antarikṣam iti
Sentence: b    
eṣā vai dyaur eṣāntarikṣam /

Verse: 6 
Sentence: a    
aditir mātā sa pitā sa putra iti
Sentence: b    
eṣā vai mātaiṣā pitaiṣā putraḥ /

Verse: 7 
Sentence: a    
viśve devā aditiḥ pañca janā iti
Sentence: b    
ye devā asurebʰyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te
Sentence: c    
tad eṣaiva /

Verse: 8 
Sentence: a    
aditir jātam aditir janitvam iti
Sentence: b    
eṣā hy eva jātam eṣā janitvam /
Sentence: c    
trayodaśe 'nuvāke dvitīyaḥ kʰaṇḍaḥ
Sentence: d    
trayodaśo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.