TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 42
Paragraph: 42
Verse: 1
Sentence: a
āruṇir
ha
vāsiṣṭʰaṃ
caikitāneyam
brahmacaryam
upeyāya
Sentence: b
taṃ
hovācājānāsi
saumya
gautama
yad
idaṃ
vayaṃ
caikitāneyās
sāmaivopāsmahe
Sentence: c
kāṃ
tvaṃ
devatām
upāssa
iti
Sentence: d
sāmaiva
bʰagavanta
iti
hovāca
/
Verse: 2
Sentence: a
taṃ
ha
papraccʰa
yad
agnau
tad
vettʰā3
iti
Sentence: b
jyotir
vā
etat
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 3
Sentence: a
yat
pr̥tʰivyāṃ
tad
vettʰā3
iti
Sentence: b
pratiṣṭʰā
vā
eṣā
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 4
Sentence: a
yad
apsu
tad
vettʰā3
iti
Sentence: b
śāntir
vā
eṣā
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 5
Sentence: a
yad
antarikṣe
tad
vettʰā3
iti
Sentence: b
ātmā
vā
eṣa
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 6
Sentence: a
yad
vāyau
tad
vettʰā3
iti
Sentence: b
śrīr
vā
eṣā
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 7
Sentence: a
yad
dikṣu
tad
vettʰā3
iti
Sentence: b
vyāptir
vā
eṣā
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 8
Sentence: a
yad
divi
tad
vettʰā3
iti
Sentence: b
vibʰūtir
vā
eṣā
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Sentence: c
caturdaśe
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.