TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 42
Previous part

Paragraph: 42 

Verse: 1 
Sentence: a    āruṇir ha vāsiṣṭʰaṃ caikitāneyam brahmacaryam upeyāya
Sentence: b    
taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyās sāmaivopāsmahe
Sentence: c    
kāṃ tvaṃ devatām upāssa iti
Sentence: d    
sāmaiva bʰagavanta iti hovāca /

Verse: 2 
Sentence: a    
taṃ ha papraccʰa yad agnau tad vettʰā3 iti
Sentence: b    
jyotir etat tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 3 
Sentence: a    
yat pr̥tʰivyāṃ tad vettʰā3 iti
Sentence: b    
pratiṣṭʰā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 4 
Sentence: a    
yad apsu tad vettʰā3 iti
Sentence: b    
śāntir eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 5 
Sentence: a    
yad antarikṣe tad vettʰā3 iti
Sentence: b    
ātmā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 6 
Sentence: a    
yad vāyau tad vettʰā3 iti
Sentence: b    
śrīr eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 7 
Sentence: a    
yad dikṣu tad vettʰā3 iti
Sentence: b    
vyāptir eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 8 
Sentence: a    
yad divi tad vettʰā3 iti
Sentence: b    
vibʰūtir eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti /
Sentence: c    
caturdaśe 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.