TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 43
Paragraph: 43
Verse: 1
Sentence: a
yad
āditye
tad
vettʰā3
iti
Sentence: b
tejo
vā
etat
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 2
Sentence: a
yac
candramasi
tad
vettʰā3
iti
Sentence: b
bʰā
vā
eṣā
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 3
Sentence: a
yan
nakṣatreṣu
tad
vettʰā3
iti
Sentence: b
prajñā
vā
eṣā
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 4
Sentence: a
yad
anne
tad
vettʰā3
iti
Sentence: b
reto
vā
etat
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 5
Sentence: a
yat
paśuṣu
tad
vettʰā3
iti
Sentence: b
yaśo
vā
etat
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 6
Sentence: a
yad
r̥ci
tad
vettʰā3
iti
Sentence: b
stomo
vā
eṣa
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 7
Sentence: a
yad
yajuṣi
tad
vettʰā3
iti
Sentence: b
karma
vā
etat
tasya
sāmno
yad
vayaṃ
sāmopāsmaha
iti
/
Verse: 8
Sentence: a
atʰa
kim
upāssa
iti
Sentence: b
akṣaram
iti
Sentence: c
katamat
tad
akṣaram
iti
Sentence: d
yat
kṣaran
nākṣīyateti
Sentence: e
katamat
tat
kṣaran
nākṣīyateti
Sentence: f
indra
iti
/
Verse: 9
Sentence: a
katamas
sa
indra
iti
Sentence: b
yo
'kṣan
ramata
iti
Sentence: c
katamas
sa
yo
'kṣan
ramata
iti
Sentence: d
iyaṃ
devateti
hovāca
/
Verse: 10
Sentence: a
yo
'yaṃ
cakṣuṣi
puruṣa
eṣa
indra
eṣa
prajāpatiḥ
Sentence: b
[sa]
samaḥ
pr̥tʰivyā
sama
ākāśena
samo
divā
samas
sarveṇa
bʰūtena
Sentence: c
eṣa
paro
divo
dīpyate
Sentence: d
eṣa
evedaṃ
sarvam
ity
upāsitavyaḥ
/
Verse: 11
Sentence: a
sa
ya
etad
evaṃ
veda
jyotiṣmān
pratiṣṭʰāvāñ
cʰāntimān
ātmavāñ
cʰrīmān
vyāptimān
vibʰūtimāṁs
tejasvī
bʰāvān
prajñāvān
retasvī
yaśasvī
stomavān
karmavān
akṣaravān
indriyavān
sāmanvī
bʰavati
/
Verse: 12
Sentence: a
tad
v
etad
r̥cābʰyanūcyate
/
Sentence: b
caturdaśame
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.