TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 43
Previous part

Paragraph: 43 

Verse: 1 
Sentence: a    yad āditye tad vettʰā3 iti
Sentence: b    
tejo etat tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 2 
Sentence: a    
yac candramasi tad vettʰā3 iti
Sentence: b    
bʰā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 3 
Sentence: a    
yan nakṣatreṣu tad vettʰā3 iti
Sentence: b    
prajñā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 4 
Sentence: a    
yad anne tad vettʰā3 iti
Sentence: b    
reto etat tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 5 
Sentence: a    
yat paśuṣu tad vettʰā3 iti
Sentence: b    
yaśo etat tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 6 
Sentence: a    
yad r̥ci tad vettʰā3 iti
Sentence: b    
stomo eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 7 
Sentence: a    
yad yajuṣi tad vettʰā3 iti
Sentence: b    
karma etat tasya sāmno yad vayaṃ sāmopāsmaha iti /

Verse: 8 
Sentence: a    
atʰa kim upāssa iti
Sentence: b    
akṣaram iti
Sentence: c    
katamat tad akṣaram iti
Sentence: d    
yat kṣaran nākṣīyateti
Sentence: e    
katamat tat kṣaran nākṣīyateti
Sentence: f    
indra iti /

Verse: 9 
Sentence: a    
katamas sa indra iti
Sentence: b    
yo 'kṣan ramata iti
Sentence: c    
katamas sa yo 'kṣan ramata iti
Sentence: d    
iyaṃ devateti hovāca /

Verse: 10 
Sentence: a    
yo 'yaṃ cakṣuṣi puruṣa eṣa indra eṣa prajāpatiḥ
Sentence: b    
[sa] samaḥ pr̥tʰivyā sama ākāśena samo divā samas sarveṇa bʰūtena
Sentence: c    
eṣa paro divo dīpyate
Sentence: d    
eṣa evedaṃ sarvam ity upāsitavyaḥ /

Verse: 11 
Sentence: a    
sa ya etad evaṃ veda jyotiṣmān pratiṣṭʰāvāñ cʰāntimān ātmavāñ cʰrīmān vyāptimān vibʰūtimāṁs tejasvī bʰāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bʰavati /

Verse: 12 
Sentence: a    
tad v etad r̥cābʰyanūcyate /
Sentence: b    
caturdaśame 'nuvāke dvitīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.