TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 44
Previous part

Paragraph: 44 
Verse: 1 
Sentence: a    rūpaṃ-rūpam pratirūpo babʰūva tad asya rūpam praticakṣaṇāya
Sentence: b    
indro māyābʰiḥ pururūpa īyate yuktā hy asya harayaś śatā daśeti /

Verse: 2 
Sentence: a    
rūpaṃ-rūpam pratirūpo babʰūveti
Sentence: b    
rūpaṃ-rūpaṃ hy eṣa pratirūpo babʰūva /

Verse: 3 
Sentence: a    
tad asya rūpam praticakṣaṇāyeti
Sentence: b    
praticakṣaṇāya hāsyaitad rūpam /

Verse: 4 
Sentence: a    
indro māyābʰiḥ pururūpa īyata iti
Sentence: b    
māyābʰir hy eṣa etat pururūpa īyate /

Verse: 5 
Sentence: a    
yuktā hy asya harayaś śatā daśeti
Sentence: b    
sahasraṃ haita ādityasya raśmayaḥ
Sentence: c    
te 'sya yuktās tair idaṃ sarvaṃ harati
Sentence: d    
tad yad etair idaṃ sarvaṃ harati tasmād dʰarayaḥ /

Verse: 6 
Sentence: a    
rūpaṃ-rūpam magʰavā bobʰavīti māyāḥ kr̥ṇvānaḥ pari tanvaṃ svām
Sentence: b    
trir yad divaḥ pari muhūrtam āgāt svair mantrair anr̥tupā r̥tāveti /

Verse: 7 
Sentence: a    
rūpaṃ-rūpam magʰavā bobʰavītīti
Sentence: b    
rūpaṃ-rūpaṃ hy eṣa magʰavā bobʰavīti /

Verse: 8 
Sentence: a    
māyāḥ kr̥ṇvānaḥ pari tanvaṃ svām iti
Sentence: b    
māyābʰir hy eṣa etat svāṃ tanuṃ gopāyati /

Verse: 9 
Sentence: a    
trir yad divaḥ pari muhūrtam āgād iti
Sentence: b    
trir ha eṣa etasya muhūrtasyemām pr̥tʰivīṃ samantaḥ paryetīmāḥ prajās saṃcakṣāṇaḥ /

Verse: 10 
Sentence: a    
svair mantrair anr̥tupā r̥tāveti
Sentence: b    
anr̥tupā hy eṣa etad r̥tāvā /
Sentence: c    
caturdaśe 'nuvāke tr̥tīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.