TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 44
Paragraph: 44
Verse: 1
Sentence: a
rūpaṃ-rūpam
pratirūpo
babʰūva
tad
asya
rūpam
praticakṣaṇāya
Sentence: b
indro
māyābʰiḥ
pururūpa
īyate
yuktā
hy
asya
harayaś
śatā
daśeti
/
Verse: 2
Sentence: a
rūpaṃ-rūpam
pratirūpo
babʰūveti
Sentence: b
rūpaṃ-rūpaṃ
hy
eṣa
pratirūpo
babʰūva
/
Verse: 3
Sentence: a
tad
asya
rūpam
praticakṣaṇāyeti
Sentence: b
praticakṣaṇāya
hāsyaitad
rūpam
/
Verse: 4
Sentence: a
indro
māyābʰiḥ
pururūpa
īyata
iti
Sentence: b
māyābʰir
hy
eṣa
etat
pururūpa
īyate
/
Verse: 5
Sentence: a
yuktā
hy
asya
harayaś
śatā
daśeti
Sentence: b
sahasraṃ
haita
ādityasya
raśmayaḥ
Sentence: c
te
'sya
yuktās
tair
idaṃ
sarvaṃ
harati
Sentence: d
tad
yad
etair
idaṃ
sarvaṃ
harati
tasmād
dʰarayaḥ
/
Verse: 6
Sentence: a
rūpaṃ-rūpam
magʰavā
bobʰavīti
māyāḥ
kr̥ṇvānaḥ
pari
tanvaṃ
svām
Sentence: b
trir
yad
divaḥ
pari
muhūrtam
āgāt
svair
mantrair
anr̥tupā
r̥tāveti
/
Verse: 7
Sentence: a
rūpaṃ-rūpam
magʰavā
bobʰavītīti
Sentence: b
rūpaṃ-rūpaṃ
hy
eṣa
magʰavā
bobʰavīti
/
Verse: 8
Sentence: a
māyāḥ
kr̥ṇvānaḥ
pari
tanvaṃ
svām
iti
Sentence: b
māyābʰir
hy
eṣa
etat
svāṃ
tanuṃ
gopāyati
/
Verse: 9
Sentence: a
trir
yad
divaḥ
pari
muhūrtam
āgād
iti
Sentence: b
trir
ha
vā
eṣa
etasya
muhūrtasyemām
pr̥tʰivīṃ
samantaḥ
paryetīmāḥ
prajās
saṃcakṣāṇaḥ
/
Verse: 10
Sentence: a
svair
mantrair
anr̥tupā
r̥tāveti
Sentence: b
anr̥tupā
hy
eṣa
etad
r̥tāvā
/
Sentence: c
caturdaśe
'nuvāke
tr̥tīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.