TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 45
Paragraph: 45
Verse: 1
Sentence: a
tad
dʰa
pr̥tʰur
vainyo
divyān
vrātyān
papraccʰe
-
-indram
uktʰam
r̥cam
udgītʰam
āhur
brahma
sāma
prāṇaṃ
vyānam
Sentence: b
mano
vā
cakṣur
apānam
āhuś
śrotraṃ
śrotriyā
bahudʰā
vadantī
ti
/
Verse: 2
Sentence: a
te
pratyūcur
r̥ṣaya
ete
mantrakr̥taḥ
purājāḥ
punar
ājāyante
vedānāṃ
guptyai
kam
Sentence: b
te
vai
vidvāṁso
vainya
tad
vadanti
samānam
puruṣam
bahudʰā
niviṣṭam
iti
/
Verse: 3
Sentence: a
imāṃ
ha
vā
tad
devatāṃ
trayyāṃ
vidyāyām
imāṃ
samānām
abʰy
eka
āpayanti
naike
Sentence: b
yo
ha
vāvaitad
evaṃ
veda
sa
evaitāṃ
devatāṃ
samprati
veda
/
Verse: 4
Sentence: a
sa
eṣa
indra
udgītʰaḥ
Sentence: b
sa
yadaiṣa
indra
udgītʰa
āgaccʰati
naivodgātuś
copagātr̥̄ṇāṃ
ca
vijñāyate
Sentence: c
ita
evordʰvas
svar
udeti
Sentence: d
sa
upari
mūrdʰno
lelāyati
/
Verse: 5
Sentence: a
sa
vidyād
āgamad
indro
neha
kaś
cana
pāpmā
nyaṅgaḥ
pariśekṣyata
iti
Sentence: b
tasmin
ha
na
kaś
cana
pāpmā
nyaṅgaḥ
pariśiṣyate
/
Verse: 6
Sentence: a
tad
etad
abʰrātr̥vyaṃ
sāma
Sentence: b
na
ha
vā
indraḥ
kaṃ
cana
bʰrātr̥vyam
paśyate
Sentence: c
sa
yatʰendro
na
kaṃ
cana
bʰrātr̥vyam
paśyata
evam
eva
na
kaṃ
cana
bʰrātr̥vyam
paśyate
ya
etad
evaṃ
vedātʰo
yasyaivaṃ
vidvān
udgāyati
/
Sentence: d
caturdaśe
'nuvāke
caturtʰaḥ
kʰaṇḍaḥ
Sentence: e
caturdaśo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.