TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 45
Previous part

Paragraph: 45 

Verse: 1 
Sentence: a    tad dʰa pr̥tʰur vainyo divyān vrātyān papraccʰe-
   
-indram uktʰam r̥cam udgītʰam āhur brahma sāma prāṇaṃ vyānam
Sentence: b    
mano cakṣur apānam āhuś śrotraṃ śrotriyā bahudʰā vadantīti /

Verse: 2 
Sentence: a    
te pratyūcur
   
r̥ṣaya ete mantrakr̥taḥ purājāḥ punar ājāyante vedānāṃ guptyai kam
Sentence: b    
te vai vidvāṁso vainya tad vadanti samānam puruṣam bahudʰā niviṣṭam iti /

Verse: 3 
Sentence: a    
imāṃ ha tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abʰy eka āpayanti naike
Sentence: b    
yo ha vāvaitad evaṃ veda sa evaitāṃ devatāṃ samprati veda /

Verse: 4 
Sentence: a    
sa eṣa indra udgītʰaḥ
Sentence: b    
sa yadaiṣa indra udgītʰa āgaccʰati naivodgātuś copagātr̥̄ṇāṃ ca vijñāyate
Sentence: c    
ita evordʰvas svar udeti
Sentence: d    
sa upari mūrdʰno lelāyati /

Verse: 5 
Sentence: a    
sa vidyād āgamad indro neha kaś cana pāpmā nyaṅgaḥ pariśekṣyata iti
Sentence: b    
tasmin ha na kaś cana pāpmā nyaṅgaḥ pariśiṣyate /

Verse: 6 
Sentence: a    
tad etad abʰrātr̥vyaṃ sāma
Sentence: b    
na ha indraḥ kaṃ cana bʰrātr̥vyam paśyate
Sentence: c    
sa yatʰendro na kaṃ cana bʰrātr̥vyam paśyata evam eva na kaṃ cana bʰrātr̥vyam paśyate ya etad evaṃ vedātʰo yasyaivaṃ vidvān udgāyati /
Sentence: d    
caturdaśe 'nuvāke caturtʰaḥ kʰaṇḍaḥ
Sentence: e    
caturdaśo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.