TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 46
Paragraph: 46
Verse: 1
Sentence: a
prajāpatir
vā
veda
agra
āsīt
Sentence: b
so
'kāmayata
bahus
syām
prajāyeya
bʰūmānaṃ
gaccʰeyam
iti
/
Verse: 2
Sentence: a
sa
ṣoḍaśadʰātmānaṃ
vyakuruta
bʰadraṃ
ca
samāptiś
cābʰūtiś
ca
sambʰūtiś
ca
bʰūtaṃ
ca
sarvaṃ
ca
rūpaṃ
cāparimitaṃ
ca
śrīś
ca
yaśaś
ca
nāma
cāgraṃ
ca
sajātāś
ca
payaś
ca
mahīyā
ca
rasaś
ca
/
Verse: 3
Sentence: a
tad
yad
bʰadraṃ
hr̥dayam
asya
tat
Sentence: b
tatas
saṃvatsaram
asr̥jata
Sentence: c
tad
asya
saṃvatsaro
'nūpatiṣṭʰate
/
Verse: 4
Sentence: a
samāptiḥ
karmāsya
tat
Sentence: b
karmaṇā
hi
samāpnoti
Sentence: c
tata
r̥tūn
asr̥jata
Sentence: d
tad
asya
rtavo
'nūpatiṣṭʰante
/
Verse: 5
Sentence: a
ābʰūtir
annam
asya
tat
Sentence: b
[tac]
caturdʰā
bʰavati
Sentence: c
tato
māsān
ardʰamāsān
ahorātrāṇy
uṣaso
'sr̥jata
Sentence: d
tad
asya
māsā
ardʰamāsā
ahorātrāṇy
uṣaso
'nūpatiṣṭʰante
/
Verse: 6
Sentence: a
sambʰūtī
reto
'sya
tad
Sentence: b
retaso
hi
sambʰavati
/
Sentence: c
pañcadaśe
'nuvāke
pratʰamaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.