TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 46
Previous part

Paragraph: 46 

Verse: 1 
Sentence: a    prajāpatir veda agra āsīt
Sentence: b    
so 'kāmayata bahus syām prajāyeya bʰūmānaṃ gaccʰeyam iti /

Verse: 2 
Sentence: a    
sa ṣoḍaśadʰātmānaṃ vyakuruta bʰadraṃ ca samāptiś cābʰūtiś ca sambʰūtiś ca bʰūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca /

Verse: 3 
Sentence: a    
tad yad bʰadraṃ hr̥dayam asya tat
Sentence: b    
tatas saṃvatsaram asr̥jata
Sentence: c    
tad asya saṃvatsaro 'nūpatiṣṭʰate /

Verse: 4 
Sentence: a    
samāptiḥ karmāsya tat
Sentence: b    
karmaṇā hi samāpnoti
Sentence: c    
tata r̥tūn asr̥jata
Sentence: d    
tad asya rtavo 'nūpatiṣṭʰante /

Verse: 5 
Sentence: a    
ābʰūtir annam asya tat
Sentence: b    
[tac] caturdʰā bʰavati
Sentence: c    
tato māsān ardʰamāsān ahorātrāṇy uṣaso 'sr̥jata
Sentence: d    
tad asya māsā ardʰamāsā ahorātrāṇy uṣaso 'nūpatiṣṭʰante /

Verse: 6 
Sentence: a    
sambʰūtī reto 'sya tad
Sentence: b    
retaso hi sambʰavati /
Sentence: c    
pañcadaśe 'nuvāke pratʰamaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.