TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 47
Previous part

Paragraph: 47 

Verse: 1 
Sentence: a    tataś candramasam asr̥jata
Sentence: b    
tad asya candramā anūpatiṣṭʰate
Sentence: c    
tasmāt sa retasaḥ pratirūpaḥ /

Verse: 2 
Sentence: a    
bʰūtam prāṇo 'sya saḥ
Sentence: b    
tato vāyum asr̥jata
Sentence: c    
tad asya vāyur anūpatiṣṭʰate /

Verse: 3 
Sentence: a    
sarvam apāno 'sya saḥ
Sentence: b    
tataḥ paśūn asr̥jata
Sentence: c    
tad asya paśavo 'nūpatiṣṭʰante /

Verse: 4 
Sentence: a    
rūpaṃ vyāno 'sya saḥ
Sentence: b    
tataḥ prajā asr̥jata
Sentence: c    
tad asya prajā anūpatiṣṭʰante
Sentence: d    
tasmād āsu prajāsu rūpāṇy adʰigamyante /

Verse: 5 
Sentence: a    
aparimitam mano 'sya tat
Sentence: b    
tato diśo 'sr̥jata
Sentence: c    
tad asya diśo 'nūpatiṣṭʰante
Sentence: d    
tasmāt aparimitāḥ
Sentence: e    
aparimitam iva hi manaḥ /

Verse: 6 
Sentence: a    
śrīr vāg asya
Sentence: b    
tatas samudram asr̥jata
Sentence: c    
tad asya samudro 'nūpatiṣṭʰate /

Verse: 7 
Sentence: a    
yaśas tapo 'sya tat
Sentence: b    
tato 'gnim asr̥jata
Sentence: c    
tad asyāgnir anūpatiṣṭʰate
Sentence: d    
tasmāt sa matʰitād iva saṃtaptād iva jāyate /

Verse: 8 
Sentence: a    
nāma cakṣur asya tat /
Sentence: b    
pañcadaśe 'nuvāke dvitīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.