TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 47
Paragraph: 47
Verse: 1
Sentence: a
tataś
candramasam
asr̥jata
Sentence: b
tad
asya
candramā
anūpatiṣṭʰate
Sentence: c
tasmāt
sa
retasaḥ
pratirūpaḥ
/
Verse: 2
Sentence: a
bʰūtam
prāṇo
'sya
saḥ
Sentence: b
tato
vāyum
asr̥jata
Sentence: c
tad
asya
vāyur
anūpatiṣṭʰate
/
Verse: 3
Sentence: a
sarvam
apāno
'sya
saḥ
Sentence: b
tataḥ
paśūn
asr̥jata
Sentence: c
tad
asya
paśavo
'nūpatiṣṭʰante
/
Verse: 4
Sentence: a
rūpaṃ
vyāno
'sya
saḥ
Sentence: b
tataḥ
prajā
asr̥jata
Sentence: c
tad
asya
prajā
anūpatiṣṭʰante
Sentence: d
tasmād
āsu
prajāsu
rūpāṇy
adʰigamyante
/
Verse: 5
Sentence: a
aparimitam
mano
'sya
tat
Sentence: b
tato
diśo
'sr̥jata
Sentence: c
tad
asya
diśo
'nūpatiṣṭʰante
Sentence: d
tasmāt
tā
aparimitāḥ
Sentence: e
aparimitam
iva
hi
manaḥ
/
Verse: 6
Sentence: a
śrīr
vāg
asya
sā
Sentence: b
tatas
samudram
asr̥jata
Sentence: c
tad
asya
samudro
'nūpatiṣṭʰate
/
Verse: 7
Sentence: a
yaśas
tapo
'sya
tat
Sentence: b
tato
'gnim
asr̥jata
Sentence: c
tad
asyāgnir
anūpatiṣṭʰate
Sentence: d
tasmāt
sa
matʰitād
iva
saṃtaptād
iva
jāyate
/
Verse: 8
Sentence: a
nāma
cakṣur
asya
tat
/
Sentence: b
pañcadaśe
'nuvāke
dvitīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.