TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 48
Paragraph: 48
Verse: 1
Sentence: a
tata
ādityam
asr̥jata
Sentence: b
tad
asyādityo
'nūpatiṣṭʰate
/
Verse: 2
Sentence: a
agram
mūrdʰāsya
saḥ
Sentence: b
tato
divam
asr̥jata
Sentence: c
tad
asya
dyaur
anūpatiṣṭʰate
/
Verse: 3
Sentence: a
sajātā
aṅgāny
asya
tāni
Sentence: b
aṅgair
hi
saha
jāyate
Sentence: c
tato
vanaspatīn
asr̥jata
Sentence: d
tad
asya
vanaspatayo
'nūpatiṣṭʰante
/
Verse: 4
Sentence: a
payo
lomāny
asya
tāni
Sentence: b
tata
oṣadʰīr
asr̥jata
Sentence: c
tad
asyauṣadʰayo
'nūpatiṣṭʰante
/
Verse: 5
Sentence: a
mahīyā
māṁsāny
asya
tāni
Sentence: b
māṁsair
hi
saha
mahīyate
Sentence: c
tato
vayāṁsy
asr̥jata
Sentence: d
tad
asya
vayāṁsy
anūpatiṣṭʰante
Sentence: e
tasmāt
tāni
prapatiṣṇūni
Sentence: f
prapatiṣṇūnīva
mahāmāṁsāni
/
Verse: 6
Sentence: a
raso
majjāsya
saḥ
Sentence: b
tataḥ
pr̥tʰivīm
asr̥jata
Sentence: c
tad
asya
pr̥tʰivy
anūpatiṣṭʰate
/
Verse: 7
Sentence: a
sa
haivaṃ
ṣoḍaśadʰātmānaṃ
vikr̥tya
sārdʰaṃ
samait
Sentence: b
tad
yat
sārdʰaṃ
samaitat
tat
sāmnas
sāmatvam
/
Verse: 8
Sentence: a
sa
evaiṣa
hiraṇmayaḥ
puruṣa
udatiṣṭʰat
prajānāṃ
janitā
/
Sentence: b
pañcadaśe
'nuvāke
tr̥tīyaḥ
kʰaṇḍaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.