TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 48
Previous part

Paragraph: 48 

Verse: 1 
Sentence: a    tata ādityam asr̥jata
Sentence: b    
tad asyādityo 'nūpatiṣṭʰate /

Verse: 2 
Sentence: a    
agram mūrdʰāsya saḥ
Sentence: b    
tato divam asr̥jata
Sentence: c    
tad asya dyaur anūpatiṣṭʰate /

Verse: 3 
Sentence: a    
sajātā aṅgāny asya tāni
Sentence: b    
aṅgair hi saha jāyate
Sentence: c    
tato vanaspatīn asr̥jata
Sentence: d    
tad asya vanaspatayo 'nūpatiṣṭʰante /

Verse: 4 
Sentence: a    
payo lomāny asya tāni
Sentence: b    
tata oṣadʰīr asr̥jata
Sentence: c    
tad asyauṣadʰayo 'nūpatiṣṭʰante /

Verse: 5 
Sentence: a    
mahīyā māṁsāny asya tāni
Sentence: b    
māṁsair hi saha mahīyate
Sentence: c    
tato vayāṁsy asr̥jata
Sentence: d    
tad asya vayāṁsy anūpatiṣṭʰante
Sentence: e    
tasmāt tāni prapatiṣṇūni
Sentence: f    
prapatiṣṇūnīva mahāmāṁsāni /

Verse: 6 
Sentence: a    
raso majjāsya saḥ
Sentence: b    
tataḥ pr̥tʰivīm asr̥jata
Sentence: c    
tad asya pr̥tʰivy anūpatiṣṭʰate /

Verse: 7 
Sentence: a    
sa haivaṃ ṣoḍaśadʰātmānaṃ vikr̥tya sārdʰaṃ samait
Sentence: b    
tad yat sārdʰaṃ samaitat tat sāmnas sāmatvam /

Verse: 8 
Sentence: a    
sa evaiṣa hiraṇmayaḥ puruṣa udatiṣṭʰat prajānāṃ janitā /
Sentence: b    
pañcadaśe 'nuvāke tr̥tīyaḥ kʰaṇḍaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.