TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 49
Paragraph: 49
Verse: 1
Sentence: a
devāsurā
aspardʰanta
Sentence: b
te
devāḥ
prajāpatim
upādʰāvañ
jayāmāsurān
iti
/
Verse: 2
Sentence: a
so
'bravīn
na
vai
māṃ
yūyaṃ
vittʰa
nāsurāḥ
Sentence: b
yad
vai
māṃ
yūyaṃ
vidyāta
tato
vai
yūyam
eva
syāta
parāsurā
bʰaveyur
iti
/
Verse: 3
Sentence: a
tad
vai
brūhīty
abruvan
Sentence: b
so
'bravīt
puruṣaḥ
prajāpatis
sāmeti
mopāddʰvam
Sentence: c
tato
vai
yūyam
eva
bʰaviṣyatʰa
parāsurā
bʰaviṣyantīti
/
Verse: 4
Sentence: a
tam
puruṣaḥ
prajāpatis
sāmety
upāsata
Sentence: b
tato
vai
devā
abʰavan
parāsurāḥ
Sentence: c
sa
yo
haivaṃ
vidvān
puruṣaḥ
prajāpatis
sāmety
upāste
bʰavaty
ātmanā
parāsya
dviṣan
bʰrātr̥vyo
bʰavati
/
Sentence: d
pañcadaśe
'nuvāke
caturtʰaḥ
kʰaṇḍaḥ
Sentence: e
pañcadaśo
'nuvākas
samāptaḥ
//
This text is part of the
TITUS
edition of
Sama-Veda: Jaiminiya-Upanisad-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.