TITUS
Sama-Veda: Jaiminiya-Upanisad-Brahmana
Part No. 49
Previous part

Paragraph: 49 

Verse: 1 
Sentence: a    devāsurā aspardʰanta
Sentence: b    
te devāḥ prajāpatim upādʰāvañ jayāmāsurān iti /

Verse: 2 
Sentence: a    
so 'bravīn na vai māṃ yūyaṃ vittʰa nāsurāḥ
Sentence: b    
yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bʰaveyur iti /

Verse: 3 
Sentence: a    
tad vai brūhīty abruvan
Sentence: b    
so 'bravīt puruṣaḥ prajāpatis sāmeti mopāddʰvam
Sentence: c    
tato vai yūyam eva bʰaviṣyatʰa parāsurā bʰaviṣyantīti /

Verse: 4 
Sentence: a    
tam puruṣaḥ prajāpatis sāmety upāsata
Sentence: b    
tato vai devā abʰavan parāsurāḥ
Sentence: c    
sa yo haivaṃ vidvān puruṣaḥ prajāpatis sāmety upāste bʰavaty ātmanā parāsya dviṣan bʰrātr̥vyo bʰavati /
Sentence: d    
pañcadaśe 'nuvāke caturtʰaḥ kʰaṇḍaḥ
Sentence: e    
pañcadaśo 'nuvākas samāptaḥ //


Next part



This text is part of the TITUS edition of Sama-Veda: Jaiminiya-Upanisad-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.