TITUS
Text collection: SV 
Sāma-Veda
Text: KauthGS 
Kauthuma-Grhya-Sūtra


On the basis of the edition by
Sūryakānta,
Kauthuma-Gr̥hya,
edited with introduction, notes and indices;
Calcutta: The Asiatic Society 1956

prepared by an anonymous group of students,
Fairfield, Iowa, 2001;
TITUS version by Jost Gippert,
Frankfurt a.M., 30.12.2001 / 7.12.2008



[This is a preliminary edition only. J.G.]




kautʰumagr̥hyam

śrīrastu

kautʰumagr̥hyamārabʰyate


Khanda: 1 
Sentence: 1    
atʰātaḥ prāyaścittāni \
Sentence: 2    
atʰātaḥ kramāṇāṃ vakṣye gr̥hastʰo brahmacārī gr̥hastʰo gr̥hyāgnau brahmacārī laukikāgnau gr̥hastʰeṣviticaraṇena paricaraṇe brahmacaryaviccʰinne laukike 'gnau prātarāhutipūrvakaṃ naimittikaṃ kāryam \
Sentence: 3    
punarādʰāne varjayet sāyamupakramya tātkālikaprāyaścittāpattau cettāsyāṃ tatra kāryam \
Sentence: 4    
paurṇamyāhutyāmatītaṃ cettābʰyāṃ tattatkuryuḥ parvaṇā cetsaṃkalpya kāryam tadabʰāve sadyaḥ kuryād apareṇa darśaṃ tve prāyaścittiḥ trirātraṃ pañcarātraṃ daśarātrā ttāḥ prāyaścittapūrvayajñaṃ yajete tāvubʰau parvā saṃkalpya tītau tāmiṣṭau tadvat tatra yadi lopaṃ taṃ māmāsādatītaṃ punarādʰānaṃ kuryuḥ \
Sentence: 5    
prāyaścittārtʰe prājāpatyaṃ tadūrdʰvaṃ viśeṣaśca gr̥hyāgnau gr̥hyāgniṃ yadi sparśettaṃtraṃ ta meko kāryo mantrāṇāṃ tāvubʰau brūyāttaṃtrī tatsamidʰau saṃyuktaṃ gr̥hṇan navarohaṇaṃ tataḥ karma prāṇāyāmaṃ kuryuḥ \
Sentence: 6    
tūṣṇīṃ pariṣicya mantreṇābʰyarcyāhutyāmanartʰa staras tāvubʰau dvau samidʰamādʰāya bʰaṣatkarmī mantraṃ brūyāt \
Sentence: 7    
atra pupastūṣṇīṃ kāryaṃ patnī iti samānaṃ samāropaṇaṃ kuryuḥ kartavyā iti vaitadu bʰavati svayaṃ svayaṃ prāyaścittī tata ūrdʰvaṃ viśeṣaṃ syād anyāgnau svayamamasmadbʰāvi tatʰāci yajñidyannevarohaṇaṃ kuryāṃ ādisamāropaṇaṃ prajñātastadamagnimutsr̥jya bʰūrbʰuvaḥ svariti brūyāḥ \
Sentence: 8    
tūṣṇīṃ tiṣṭʰan na gaccʰet tadagnipatyāṃ ta prāgnau karmabʰraṣṭā svagr̥hyāgnau svayaṃ svayaṃ prāyaścittir ata ūrdʰvaṃ viśeṣaṃ syād ājyatantrairanāropaṇaṃ cetsamāropaṇaṃ prajñātaḥ punarārabʰya prātarāhutyādi prapadāntaparyantaṃ yatkiṃcitkarma yadi lopaṃ syāt prātarāhutiścetprāyaścittamityeke nyūnakarmādi punarāvr̥ttiḥ pradʰānādūrdʰvaṃ prāyaścittir ata ūrdʰvaṃ viśeṣaścarutantreṇa tato vyākʰyātā prāgudakpravaṇe deśe tatra stʰaṃḍilamupali yāt \\1\\

Next part



This text is part of the TITUS edition of Sama-Veda: Kauthuma-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.