TITUS
Sama-Veda: Kauthuma-Grhyasutra
Part No. 2
Previous part

Khanda: 2 
Sentence: 1    atʰātaḥ prāṅmukʰo bʰūtvodagagreṣu darbʰeṣu omityuccairupaviśya gr̥hyāgnau nirīkṣyamāṇollekʰanaṃ tataḥ kārayet \
Sentence: 2    
tatprātarāhutiṃ hutvā vedavidbrāhmaṇaṃ labʰet tadalābʰe kʰādiranyāyaḥ cʰatramuttarāsaṃ ceti kʰādiraṃ nyā ityeke brāhmaṇaṃ prārtʰayet \
Sentence: 3    
brāhmaṇaṃ bʰūrbʰuvaḥ svaḥ br̥haspatirbrahmāhaṃ mānuṣa iti brūyāt ācāryo dve darbʰāgraṃ dadyāt brāhmaṇo nirastaḥ parāvasuriti dakṣiṇāstr̥ṇaṃ nirasyāsanārtʰe prāgagrāndarbʰānāstīryā vasoḥ sadane sīdāmītyudaṅmukʰa omityupāṃśurupaviśed ācāryo brāhmaṇamarcayitvā tataḥ kāṃsyapātramādāya mr̥nmayapātraṃ 'bʰidyam tāmravarjaṃ rajata iti śālitaṇḍulānnavaśūrpeṇādāyodagudvāsyo nirvāpārtʰena sakr̥tpātraṃ pūrayet \
Sentence: 4    
dvistūṣṇīṃ kāryamoṃ prokṣyāmīti brūyād āpaḥ prāvayantyudagudvāsya tataḥ samūhanādyājyatanveṣu gr̥hyokte navaparvaṇaṃ kāryaṃ tatpātramuttʰāpyāgnimadʰye stʰāpyo nirvāpa iti brūyāt tadā jīvataṇḍulān śrapayet \
Sentence: 5    
sruveṇābʰigʰāryā 'gnerbahistaraṇādaṃtayorudagudvāsya punaḥ prokṣaṇaṃ kuryāt \
Sentence: 6    
tata īdʰmamādāya tatra viśeṣaḥ samidʰamucyate \
Sentence: 7    
bahvr̥cāḥ kʰādireṇa bodʰāyanāḥ palāśaiścʰandogāḥ udumbareṇa yajante \
Sentence: 8    
prādeśamātrāḥ kuśapr̥ṣṭʰāḥ samāgratoguṃṣṭʰaparvagʰr̥tadyumātrīḥ prajñātāgrāḥ kārayitvā tadabʰāve darbʰairvā saptadaśaiḥ ādāya anaṣṭārtʰamekaṃ prapadārtʰamekamidʰmārtʰe paṃcadaśam etāni saptadaśa gr̥hṇan sruveṇāibʰagʰārya agramadʰyamūlonyanuyājārtʰamuttarato nidʰāya paṃcadaśamagnau prakṣipya śeṣeṇa prapadaṃ jape yāvacīriti śaṭʰāntāni tāvatsvāṣasīṃ dʰārayan rupāhanagnau hutvā śeṣākṣatānabʰyarcya tato vyāhr̥tibʰiḥ tisr̥bʰiḥ hutvā tato kāmajavyāhr̥tī ca hutvā cakṣuṣī caturgr̥hītaṃ sruveṇa juhuyāt \
Sentence: 9    
eteṣāṃ carutantre eteṣāṃ yatʰārtʰaṃ syāt tatra viśeṣastu varadānaprayogocyate \
Sentence: 10    
kʰādiranyāyena ca gr̥hyokteḥ kutʰumasya matʰādityuktvā kautʰumo kutʰumasya mārgamācarati \\2\\

Next part



This text is part of the TITUS edition of Sama-Veda: Kauthuma-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.