TITUS
Sama-Veda: Kauthuma-Grhyasutra
Part No. 3
Previous part

Khanda: 5 
Sentence: 1    atʰātaḥ carupātraṃ nirīkṣya saṃmukʰe stʰāpanaṃ kāryam udagudvāsya ityeke saṃmukʰe kāryaḥ carordvibʰāgaṃ kāryaṃ sruvapātramāsādya ccʰidvānārdraṃ tadabʰāve kāṃsyapātraṃ tanmadʰye 'bʰigʰārya caroḥ pūrvadeśe sakr̥davadāya dvitīyye madʰyame hyavadāna śeṣe sruvapātre punaścābʰigʰārya agnimadʰye juhuyāt tvadvitīyaṃ ceccaroḥ paścimadeśe syātsakr̥davadāya dvirabʰigʰāryā prāgudagdeśe juhuyāj jāmadagnyāścenmavyāt paścāt purastāt sakr̥davadāya bʰr̥guṇā madʰyame kārṣmaryastatra carūṇāmuṣmāṇāṃ kriyate apalanayedyayorojaseti dvistūṣṇīṃ kuryātkarmāgnyāvupahatiścetprājāpatyaṃ prāyaścittaṃ juhuyāt \
Sentence: 2    
atītaviccʰinne tatkṣaṇe ṣaṣṭirdevatā hutvā ca tad ahorātrāmatītaṃ dramasauryaṣu ityeteṣu parvādyai svāmimadʰyame cetkartavyaṃ syāt prāyaścittir gr̥hyāgnau karma kartumapi vāṇicaturtʰe rajaścāṃḍālānanugate saṃvatsarādūrdʰvaṃ yatʰākr̥ccʰraṃ vapanaṃ ca tatʰā prāyaścitti prāyaścittiḥ 3 atʰa parvaprāyaścittir udagayanaṃ dakṣiṇāyanaṃ vasantādyādiṣaṣṭʰe caturṇā cāndramasasaurya ityeteṣu parvādyaignāmiṣṭamadʰye cetkartavyaṃ syātprāyaścittir gr̥hyāgnau karmā kartumapi pāṇicaturtʰe 'hani tvadārabʰya tanmā gādanta udayana dakṣiṇāgnau ceṣṭātkartavya tanmāsādisaṃkalpaiḥ kartavyaṃ syātprāyaścittir vivāhe yadi pūrvapakṣe cedapare paurṇamāsyaidārabʰya kartavyaḥ syāt saṃkalpairdaśapūrṇamāsābʰyāṃ dvāviṣṭara ityuktau tatra dvitīyā viṣṭedinā vyādā yajñe 'nartʰaḥ tasmāttābʰyāṃ dvāviṣṭauropaṃ vigʰnaṃ kartavyaṃ syātprāyaścitti ni tisr̥bʰiścāvamāsyāni tāṃ svadʰā me viṣṭimadʰyā cetkartavyaṃ syātprāyaścittir anayorādʰānamadʰye rāhuparvaṇi cendramāha iti \
Sentence: 3    
ādyapaṅkau dvitīyā gāyatryā ubʰayordevatā candra ityuktvā prāyaścittiḥ \
Sentence: 4    
sauryaḥ parvaṇi ceccitraṃ devānāmudu tyāmity ādyaiḥ triṣṭup tu dvitīye gāyatrī ubʰayordevatā sūrya ityuktvā prāyaścittiḥ prāyaścittaṃ vinā punaścārambʰaṇi cet kartavyaṃ syātprāyaścittis tāṃ saṃkalpya madʰye śrāddʰakarmāṇi tatrāgnau karaṇaṃ kapāṇau hutaṃ tadvad bʰuñjānaḥ kartavyaṃ syātprāyaścittir atʰa viśeṣaśca niyamairdampatyormadʰye rajaścāṇḍālagamane kartavyaṃ syātprāyaścittis tayorādʰānamadʰye rāśau madʰye sparśakṣayaṃ vr̥ddʰi kartavyaṃ syātprāyaścittis tayorādʰānamadʰye 'nyagrāmaṃ praviśya patʰo gatvā kartavyaṃ syātprāyaścittis tayormadʰye ubʰāvanyagamane divā maitʰune kartavyaṃ syātprāyaścittiḥ puruṣo bʰojanamadʰye tatʰā karma maitʰunaṃ ca śvānamārjālau saṃspr̥ṣṭvā kartavyaṃ syātprāyaścittir atʰa viśeṣaśca gr̥hyāvanagnikānāṃ ca vidʰavāṃ spr̥ṣṭvā kartavyaṃ syātprāyaścittir aśnīyī śūdrānnabʰogī cārvākī paradārābʰigamanī svakarmatyāgī nityaṃ parānnabʰojī tatʰānagrāhī gobrāhmaṇavadʰī veśyātkuṭumbī rājānnabʰojī adʰyāpanagraṃtʰatyāgī vidyādūṣyaguruvādai prāṇasaṃhārī mārjāloccʰiṣṭabʰojī vedavikrayī kanyāpativratādūṣī svakuṭumbatyāgī upādʰyāyagurordūṣī guroḥ patnyabʰigamanī māṃsabʰakṣī śrāddʰakālatyāgī tatʰā śrāddʰabʰojī taṭʰākasaṃhārī varṣavardʰī sadārogī brāhmaṇatāḍī mr̥ttikāpāṣāṇadāhī sadoccʰiṣṭī vipradūṣī iti te caṃḍālasamāḥ gr̥hyāgnau spr̥ṣṭā daṃpatyorvāsacelaṃ kāryaṃ kartavyaṃ syātprāyaścitti prāyaścittārtʰe ṣaṣṭirdevatā uktā \
Sentence: 5    
kanyāhr̥tīni vyāhr̥tibʰistisr̥bʰiḥ āvr̥ttiḥ punaśca tisr̥bʰirdvādaśaguṇaṃ kāryaṃ prājāpatyaṃ na pañcakasamastāntaṃ catvāri pāhi no agnayenase iti tisr̥bʰiḥ prājāpatyamekaṃ yatkusīdaṃ ca samastāntaṃ caturtʰī sviṣṭakr̥dvā ityeṣāṃ prāyaścittir evaṃ brāhmaṇeyo yāsāḥ prāyaścittāṃ vikataṃ jānanyaḥ śarīrādvimucyate yaḥ śarīrādvimucyate 4 atʰātaḥ prāyaścittaviparyāsaḥ sarvatra jalābʰyāsaḥ prājāpatyaṃ yatkusīdaṃ ca saṃpūtyardʰyāśabaliṃ hutvā yadi purastāttaṃ viparyaso yatkusīdaṃ juhuyāt yatsarvatra na saṃskārājyamapi yajamānaṃ hutvā tatanīṣaṃ bʰavati adakṣiṇabrāhmaṇaṃ tadyajño rākṣasaṃ bʰavati idʰmaṃ vinā yajate patati narake ubʰau yajamāno brahmaṇā sarvatrāhutyā kālamanupeṣekṣayā vipro yajñagʰātakaḥ tisr̥bʰirbrahmagʰātakaḥ tisr̥bʰiḥ sadʰyākālānapekṣayā vipro jyotirgʰātakaḥ sarvatra pradoṣeṣvadʰyāyo vedagʰātaka anyāvarṇī vidyādānī gurugʰātakaḥ sarvatra sveccʰayātyāgī pitr̥gʰātakaḥ ityete ityetaṣakʰāpātikanā mātra bʰāṣaṇaṃ nābʰivādyamaṃtra patʰena śārśanaprekṣa iti yadi pramādākr̥tvā gāyatryāṣṭa japet \\5\\

Next part



This text is part of the TITUS edition of Sama-Veda: Kauthuma-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.