TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 2
Previous part

Khanda: 2 
Verse: 1    pūrve bʰāge veśmano gomayenopalipya tasya madʰyadeśe lakṣaṇaṃ kuryāt / 1
Verse: 2    
dakṣiṇataḥ prācīṃ lekʰāmullikʰya / 2
Verse: 3    
tadārambʰādudīcīṃ tadavasānātprācīṃ tisro madʰye prācīḥ / 3
Verse: 4    
tadabʰyukṣya / 4
Verse: 5    
agnimupasamādʰāya / 5
Verse: 6    
imaṃ stomamiti parisamūhya tr̥cena / 6
Verse: 7    
paścādagnerbʰūmau nyañcau pāṇī kr̥tvedaṃ bʰūmeriti / 7
Verse: 8    
vasvantaṃ rātrau / 8
Verse: 9    
paścāddarbʰānāstīrya dakṣiṇataḥ prācīṃ prakarṣeduttarataśca / 9
Verse: 10    
aprakr̥ṣya / 10
Verse: 11    
pūrvopakramaṃ pradakṣiṇamagniṃ str̥ṇuyānmūlānyagraiścʰādayaṃstrivr̥taṃ pañcavr̥taṃ / 11
Verse: 12    
upaviśya darbʰāgre prādeśamātre praccʰinatti na nakʰena pavitre stʰo vaiṣṇavyāviti / 12
Verse: 13    
adbʰirunmr̥jya viṣṇormanasā pūte stʰa iti / 13
Verse: 14    
udagagre aṅguṣṭʰābʰyāmanāmikābʰyāṃ ca saṅgr̥hya trirājyamutpunāti devastvā savitotpunātvaccʰidreṇa pavitreṇa vasossūryasya raśmibʰiriti / 14
Verse: 15    
abʰyukṣyaite agnāvanupraharet kuryāt / 15
Verse: 16    
ājyamadʰiśrityottarataḥ 16
Verse: 17    
dakṣiṇajānvakto dakṣiṇenāgnimadite 'numanyasvetyudakāñjaliṃ prasiñcet / 17
Verse: 18    
anumate 'numanyasveti paścāt sarasvatyanumanyasvetyuttarataḥ / 18
Verse: 19    
deva savitaḥ prasuveti pradakṣiṇamagniṃ paryukṣedabʰipariharan 19
Verse: 20    
sakr̥ttrirvā havyam / 20
Verse: 21    
samidʰamādʰāya / 21
Verse: 22    
prapadaṃ japitvopatāmya kalyāṇaṃ dʰyāyan vairūpākṣamārabʰyoccʰvaset / 22
Verse: 23    
pratikāmaṃ kāmyeṣu / 23
Verse: 24    
sarvatraitaddʰomeṣu kuryāt / 24


iti dvitīyaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.