TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 3
Previous part

Khanda: 3 
Verse: 1    brahmacārī vedamadʰītyopanyāhr̥tya gurave 'nujñāto dārān kurvīta / 1
Verse: 2    
āplavanaṃ ca / 2
Verse: 3    
tayorāplavanaṃ pūrvam / 3
Verse: 4    
mantrābʰivādāttu pāṇigrahaṇasya pūrvaṃ vyākʰyātam / 4
Verse: 5    
brāhmaṇassahodakumbʰaḥ prāvr̥to vāgyato 'greṇāgniṃ gatvodaṅ mukʰastiṣṭʰet / 5
Verse: 6    
snātāmahatenāccʰādya akr̥ntannityānīyamānāyāṃ pāṇigrāho japet somo 'dadaditi / 6
Verse: 7    
pāṇigrāhasya dakṣiṇata upaveśayet / 7
Verse: 8    
anvārabdʰāyāṃ sruveṇopagʰātaṃ mahāvyāhr̥tibʰirājyaṃ juhuyāt / 8
Verse: 9    
samastābʰiścaturtʰīm / 9
Verse: 10    
evaṃ caulopanayanagodāneṣu / 10
Verse: 11    
agniretu pratʰama iti ṣaḍbʰiśca pāṇigrahaṇe / 11
Verse: 12    
nājyabʰāgau na sviṣṭakr̥dājyāddutiṣvanādeśe / 12
Verse: 13    
sarvatropariṣṭānmahāvyāhr̥tibʰiḥ / 13
Verse: 14    
prājāpatyayā ca / 14
Verse: 15    
prāyaścittaṃ juhuyāt / 15
Verse: 16    
hutvopottiṣṭʰataḥ / 16
Verse: 17    
anupr̥ṣṭʰaṃ gatvā dakṣiṇato 'vastʰāya vadʰvañjaliṃ gr̥hṇīyāt / 17
Verse: 18    
pūrvā mātā śamīpalāśamiśrāllām̐jāñcʰūrpe kr̥tvā / 18
Verse: 19    
paścādagnerdr̥ṣatputramākramayedvadʰūṃ dakṣiṇena 19
Verse: 20    
sakr̥dgr̥hītamañjaliṃ lājānāṃ vadʰvañjalāvāvaped bʰrātā prapadenemamaśmānamiti / 20
Verse: 21    
suhr̥dvā kaścit / 21
Verse: 22    
taṃ 'gnau juhuyādaviccʰidyāñjaliṃ iyaṃ nārīti / 22
Verse: 23    
aryamaṇaṃ pūṣaṇamityuttarayoḥ / 23
Verse: 24    
hute tenaiva gatvā pradakṣiṇamagniṃ pariṇayet kanyalā pitr̥bʰya iti / 24
Verse: 25    
avastʰānaprabʰr̥tyevaṃ triḥ / 25
Verse: 26    
śūrpeṇa śiṣṭānagnāvopya prāgudīcīmutkramayet ekamiṣa iti / 26
Verse: 27    
īkṣakāvekṣaṇaratʰārohaṇadurgānumantraṇānyabʰirūpābʰiḥ / 27
Verse: 28    
apareṇāgnimaudako gatvā pāṇigrāhaṃ mūrdʰanyavasiñcet / 28
Verse: 29    
badʰūṃ ca / 29
Verse: 30    
samañjantvityavasiktaḥ / 30
Verse: 31    
dakṣiṇaṃ pāṇiṃ sāṅguṣṭʰaṃ gr̥hṇīyāt gr̥bʰṇāmi ta iti ṣaḍbʰiḥ 31


iti tr̥tīyaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.