TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 7
Khanda: 2
Verse: 1
āgneyastʰālīpāko
'nāhitāgnerdarśapūrṇamāsayoḥ
/ 1
Verse: 2
agnīṣomīyaḥ
paurṇamāsyāmāhitāgneḥ
/ 2
Verse: 3
ʰʰndro
māhendro
vaindrāgno
vā
'māvāsyāyām
/ 3
Verse: 4
yatʰā
vānāhitāgneḥ
/ 4
Verse: 5
sarvamahaḥ
prātarāhutesstʰānam
/ 5
Verse: 6
rātrissāyamāhuteḥ
/ 6
Verse: 7
sarvo
'parapakṣaḥ
paurṇamāsasya
/ 7
Verse: 8
pūrvapakṣo
dārśasya
/ 8
Verse: 9
abʰojanena
saṃtanuyādityeke
/ 9
Verse: 10
avidyamāne
havye
yajñiyānāṃ
pʰalāni
juhuyāt
/ 10
Verse: 11
palāśāni
vā
/ 11
Verse: 12
apo
vā
/ 12
Verse: 13
hutaṃ
hi
/ 13
Verse: 14
prāyaścittamahutasya
/ 14
Verse: 15
ājyaṃ
juhuyāddʰaviṣo
'nādeśe
/ 15
Verse: 16
devatā
mantrānādeśe
/ 16
Verse: 17
pratʰamagarbʰe
tr̥tīye
māsi
puṃsavanam
/ 17
Verse: 18
snātāmahatenāccʰādya
hutvā
patiḥ
pr̥ṣṭʰatastiṣṭʰet
/ 18
Verse: 19
dakṣiṇamaṃsamanvavamr̥śyānantarhitaṃ
nābʰideśamabʰimr̥śetpumāṃsāviti
/ 19
Verse: 20
atʰāparaṃ
nyagrodʰaśuṅgāmubʰayataḥpʰalāmasrāmāmakrimiparisr̥ptāṃ
trissaptairyavaiḥ
parikrīyottʰāpayenmāṣairvā
sarvatrauṣadʰayassumanaso
bʰūtvā
'syāṃ
vīryaṃ
samādʰatteyaṃ
karma
kariṣyatīti
/ 20
Verse: 21
āhr̥tya
vaihāyasīṃ
kuryāt
/ 21
Verse: 22
kumārī
brahmacārī
vratavatī
vā
brāhmaṇī
peṣayedapratyāharantī
/ 22
Verse: 23
snātāṃ
saṃveśya
dakṣiṇe
nāsikāsrotasyāsiñcet
pumānagniriti
/ 23
Verse: 24
atʰāsyāścaturtʰe
māsi
ṣaṣṭʰe
vā
sīmantonnayanam
/ 24
Verse: 25
snātāmahatenāccʰādya
hutvā
patiḥ
pr̥ṣṭʰatastiṣṭʰannanupūrvayā
pʰalavr̥kṣaśākʰayā
sakr̥tsīmantamunnayet
triśvetayā
ca
śalalyā
'yamūrjāvato
vr̥kṣa
iti
/ 25
Verse: 26
kr̥saraḥ
stʰālīpākaḥ
/ 26
Verse: 27
uttaragʰr̥tamavekṣantīṃ
pr̥ccʰeta
kiṃ
paśyasīti
/ 27
Verse: 28
prajāmiti
vācayet
/ 28
Verse: 29
pratiṣṭʰite
vastau
soṣyantīhomaḥ
/ 29
Verse: 30
yā
tiraścīti
dvābʰyām
/ 30
Verse: 31
asāviti
nāma
dadʰyāt
31
Verse: 32
tadguhyam
/ 32
Verse: 33
prāṅnābʰikr̥ntanāt
stanadānācca
vrīhiyavau
peṣayeccʰuṅgāvr̥tā
/ 33
Verse: 34
aṅguṣṭʰenānāmikayā
cādāya
kumāraṃ
prāśayediyamājñeti
/ 34
Verse: 35
sarpiśca
medʰāṃ
ta
iti
/ 35
iti
dvitīyaḥ
kʰaṇḍaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Khadira-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.