TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 7
Previous part

Khanda: 2 
Verse: 1    āgneyastʰālīpāko 'nāhitāgnerdarśapūrṇamāsayoḥ / 1
Verse: 2    
agnīṣomīyaḥ paurṇamāsyāmāhitāgneḥ / 2
Verse: 3    
ʰʰndro māhendro vaindrāgno 'māvāsyāyām / 3
Verse: 4    
yatʰā vānāhitāgneḥ / 4
Verse: 5    
sarvamahaḥ prātarāhutesstʰānam / 5
Verse: 6    
rātrissāyamāhuteḥ / 6
Verse: 7    
sarvo 'parapakṣaḥ paurṇamāsasya / 7
Verse: 8    
pūrvapakṣo dārśasya / 8
Verse: 9    
abʰojanena saṃtanuyādityeke / 9
Verse: 10    
avidyamāne havye yajñiyānāṃ pʰalāni juhuyāt / 10
Verse: 11    
palāśāni / 11
Verse: 12    
apo / 12
Verse: 13    
hutaṃ hi / 13
Verse: 14    
prāyaścittamahutasya / 14
Verse: 15    
ājyaṃ juhuyāddʰaviṣo 'nādeśe / 15
Verse: 16    
devatā mantrānādeśe / 16
Verse: 17    
pratʰamagarbʰe tr̥tīye māsi puṃsavanam / 17
Verse: 18    
snātāmahatenāccʰādya hutvā patiḥ pr̥ṣṭʰatastiṣṭʰet / 18
Verse: 19    
dakṣiṇamaṃsamanvavamr̥śyānantarhitaṃ nābʰideśamabʰimr̥śetpumāṃsāviti / 19
Verse: 20    
atʰāparaṃ nyagrodʰaśuṅgāmubʰayataḥpʰalāmasrāmāmakrimiparisr̥ptāṃ trissaptairyavaiḥ parikrīyottʰāpayenmāṣairvā sarvatrauṣadʰayassumanaso bʰūtvā 'syāṃ vīryaṃ samādʰatteyaṃ karma kariṣyatīti / 20
Verse: 21    
āhr̥tya vaihāyasīṃ kuryāt / 21
Verse: 22    
kumārī brahmacārī vratavatī brāhmaṇī peṣayedapratyāharantī / 22
Verse: 23    
snātāṃ saṃveśya dakṣiṇe nāsikāsrotasyāsiñcet pumānagniriti / 23
Verse: 24    
atʰāsyāścaturtʰe māsi ṣaṣṭʰe sīmantonnayanam / 24
Verse: 25    
snātāmahatenāccʰādya hutvā patiḥ pr̥ṣṭʰatastiṣṭʰannanupūrvayā pʰalavr̥kṣaśākʰayā sakr̥tsīmantamunnayet triśvetayā ca śalalyā 'yamūrjāvato vr̥kṣa iti / 25
Verse: 26    
kr̥saraḥ stʰālīpākaḥ / 26
Verse: 27    
uttaragʰr̥tamavekṣantīṃ pr̥ccʰeta kiṃ paśyasīti / 27
Verse: 28    
prajāmiti vācayet / 28
Verse: 29    
pratiṣṭʰite vastau soṣyantīhomaḥ / 29
Verse: 30    
tiraścīti dvābʰyām / 30
Verse: 31    
asāviti nāma dadʰyāt 31
Verse: 32    
tadguhyam / 32
Verse: 33    
prāṅnābʰikr̥ntanāt stanadānācca vrīhiyavau peṣayeccʰuṅgāvr̥tā / 33
Verse: 34    
aṅguṣṭʰenānāmikayā cādāya kumāraṃ prāśayediyamājñeti / 34
Verse: 35    
sarpiśca medʰāṃ ta iti / 35


iti dvitīyaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.