TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 8
Previous part

Khanda: 3 
Verse: 1    jananājjyautsne tr̥tīye tr̥tīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭʰet prāñjaliḥ / 1
Verse: 2    
śucinā ''ccʰādya mātā prayaccʰedudakcʰirasam / 2
Verse: 3    
anupr̥ṣṭʰaṃ gatvottaratastiṣṭʰet / 3
Verse: 4    
yatte susīma iti tisr̥bʰirupastʰāyodañcaṃ mātre pradāya yadada ityapāmañjalimavasiñcet / 4
Verse: 5    
dvistūṣṇīm / 5
Verse: 6    
jananādūrdʰvaṃ daśarātrāccʰatarātrātsaṃvatsarādvā nāma kuryāt / 6
Verse: 7    
snāpya kumāraṃ kariṣyata upaviṣṭasya śucinā ''ccʰādya mātā prayaccʰedudakcʰirasam / 7
Verse: 8    
anupr̥ṣṭʰaṃ gatyottarata upaviśet / 8
Verse: 9    
hutvā kosīti tasya mukʰyān prāṇānabʰimr̥śet / 9
Verse: 10    
asāviti nāma kuryāttadeva mantrānte / 10
Verse: 11    
mātre / 11
Verse: 12    
pratʰamamākʰyāya / 12
Verse: 13    
viproṣyaṅgādaṅgāditi putrasya mūrdʰānaṃ parigr̥hṇīyāt / 13
Verse: 14    
paśūnāṃ tvetyabʰijigʰret / 14
Verse: 15    
tūṣṇīṃ striyāḥ / 15
Verse: 16    
tr̥tīye varṣe caulam / 16
Verse: 17    
tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ / 17
Verse: 18    
ānaḍuho gomayaḥ kr̥sarasstʰālīpāko vr̥tʰāpakva ityuttarataḥ / 18
Verse: 19    
mātā ca kumāramādāya / 19
Verse: 20    
hutvā 'yamāgāditi nāpitaṃ prekṣetsavitāraṃ dʰyāyan / 20
Verse: 21    
uṣṇenetyuṣṇodakaṃ prekṣedvāyuṃ dʰyāyan / 21
Verse: 22    
āpa ityundet / 22
Verse: 23    
viṣṇorityādarśaṃ prekṣedaudumbaraṃ / 23
Verse: 24    
oṣadʰa iti darbʰapiñjūlīssaptordʰvāgrā abʰinidʰāya / 24
Verse: 25    
svadʰita ityādarśena kṣureṇaudumbareṇa / 25
Verse: 26    
yena pūṣeti dakṣiṇatastriḥ prāñcaṃ prohet / 26
Verse: 27    
sakr̥dāyasena praccʰidyānaḍuhe gomaye keśān kuryāt / 27
Verse: 28    
undanaprabʰr̥nyevaṃ paścāduttarataśca / 28
Verse: 29    
tryāyuṣamiti putrasya mūrdʰānaṃ parigr̥hya japet / 29
Verse: 30    
udaṅṅutsr̥pya kuśalī kārayedyatʰāgotrakulakalpam / 30
Verse: 31    
araṇye keśānnikʰaneyuḥ / 31
Verse: 32    
stambe nidadʰatyeke / 32
Verse: 33    
gaurdakṣiṇā / 33


iti tr̥tīyaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.