TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 8
Khanda: 3
Verse: 1
jananājjyautsne
tr̥tīye
tr̥tīyāyāṃ
prātaḥ
snāpya
kumāramastamite
śāntāsu
dikṣu
pitā
candramasamupatiṣṭʰet
prāñjaliḥ
/ 1
Verse: 2
śucinā
''ccʰādya
mātā
prayaccʰedudakcʰirasam
/ 2
Verse: 3
anupr̥ṣṭʰaṃ
gatvottaratastiṣṭʰet
/ 3
Verse: 4
yatte
susīma
iti
tisr̥bʰirupastʰāyodañcaṃ
mātre
pradāya
yadada
ityapāmañjalimavasiñcet
/ 4
Verse: 5
dvistūṣṇīm
/ 5
Verse: 6
jananādūrdʰvaṃ
daśarātrāccʰatarātrātsaṃvatsarādvā
nāma
kuryāt
/ 6
Verse: 7
snāpya
kumāraṃ
kariṣyata
upaviṣṭasya
śucinā
''ccʰādya
mātā
prayaccʰedudakcʰirasam
/ 7
Verse: 8
anupr̥ṣṭʰaṃ
gatyottarata
upaviśet
/ 8
Verse: 9
hutvā
kosīti
tasya
mukʰyān
prāṇānabʰimr̥śet
/ 9
Verse: 10
asāviti
nāma
kuryāttadeva
mantrānte
/ 10
Verse: 11
mātre
/ 11
Verse: 12
pratʰamamākʰyāya
/ 12
Verse: 13
viproṣyaṅgādaṅgāditi
putrasya
mūrdʰānaṃ
parigr̥hṇīyāt
/ 13
Verse: 14
paśūnāṃ
tvetyabʰijigʰret
/ 14
Verse: 15
tūṣṇīṃ
striyāḥ
/ 15
Verse: 16
tr̥tīye
varṣe
caulam
/ 16
Verse: 17
tatra
nāpita
uṣṇodakamādarśaḥ
kṣuro
vaudumbaraḥ
piñjūlya
iti
dakṣiṇataḥ
/ 17
Verse: 18
ānaḍuho
gomayaḥ
kr̥sarasstʰālīpāko
vr̥tʰāpakva
ityuttarataḥ
/ 18
Verse: 19
mātā
ca
kumāramādāya
/ 19
Verse: 20
hutvā
'yamāgāditi
nāpitaṃ
prekṣetsavitāraṃ
dʰyāyan
/ 20
Verse: 21
uṣṇenetyuṣṇodakaṃ
prekṣedvāyuṃ
dʰyāyan
/ 21
Verse: 22
āpa
ityundet
/ 22
Verse: 23
viṣṇorityādarśaṃ
prekṣedaudumbaraṃ
vā
/ 23
Verse: 24
oṣadʰa
iti
darbʰapiñjūlīssaptordʰvāgrā
abʰinidʰāya
/ 24
Verse: 25
svadʰita
ityādarśena
kṣureṇaudumbareṇa
vā
/ 25
Verse: 26
yena
pūṣeti
dakṣiṇatastriḥ
prāñcaṃ
prohet
/ 26
Verse: 27
sakr̥dāyasena
praccʰidyānaḍuhe
gomaye
keśān
kuryāt
/ 27
Verse: 28
undanaprabʰr̥nyevaṃ
paścāduttarataśca
/ 28
Verse: 29
tryāyuṣamiti
putrasya
mūrdʰānaṃ
parigr̥hya
japet
/ 29
Verse: 30
udaṅṅutsr̥pya
kuśalī
kārayedyatʰāgotrakulakalpam
/ 30
Verse: 31
araṇye
keśānnikʰaneyuḥ
/ 31
Verse: 32
stambe
nidadʰatyeke
/ 32
Verse: 33
gaurdakṣiṇā
/ 33
iti
tr̥tīyaḥ
kʰaṇḍaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Khadira-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.