TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 9
Khanda: 4
Verse: 1
aṣṭame
varṣe
brāhmaṇamupanayet
/ 1
Verse: 2
tasyā
ṣoḍaśādanatītaḥ
kālaḥ
/ 2
Verse: 3
ekādaśe
kṣatriyam
/ 3
Verse: 4
tasyā
dvāviṃśāt
/ 4
Verse: 5
dvādaśe
vaiśyam
/ 5
Verse: 6
tasyā
caturviṃśāt
/ 6
Verse: 7
kuśalīkr̥tamalaṃkr̥tamahatenāccʰādya
hutvā
'gne
vratapata
iti
/ 7
Verse: 8
uttarato
'gneḥ
pratyaṅmukʰamavastʰāpyāñjaliṃ
kārayet
/ 8
Verse: 9
svayaṃ
copari
kuryāt
/ 9
Verse: 10
dakṣiṇatastiṣṭʰanmantravān
brāhmaṇa
ācāryāyodakāñjaliṃ
pūrayet
/ 10
Verse: 11
āgantreti
japet
prekṣamāṇe
/ 11
Verse: 12
ko
nāmāsītyukto
devatāśrayaṃ
nakṣatrāśrayaṃ
vā
'bʰivādanīyaṃ
nāma
brūyādasāvasmīti
/ 12
Verse: 13
utsr̥jyāpo
devasya
ta
iti
dakṣiṇottarābʰyāṃ
hastābʰyāmañjaliṃ
gr̥hṇīyādācāryaḥ
/ 13
Verse: 14
sūryasyeti
pradakṣiṇamāvartayet
/ 14
Verse: 15
dakṣiṇamaṃsamanvavamr̥śyānantarhitāṃ
nābʰimālabʰetprāṇānāmiti
/ 15
Verse: 16
atʰainaṃ
paridadyādantakaprabʰr̥tibʰiḥ
/ 16
Verse: 17
dakṣiṇamaṃsaṃ
prajāpataye
tveti
/ 17
Verse: 18
savyena
savyaṃ
devāya
tveti
/ 18
Verse: 19
brahmacāryasīti
/ 19
Verse: 20
saṃpreṣyopaviśya
dakṣiṇajānvaktamañjalikr̥taṃ
pradakṣiṇaṃ
muñjamekʰalāmāvadʰnanvācayediyaṃ
duruktāditi
/ 20
Verse: 21
adʰīhi
bʰo
ityupasīdet
/ 21
Verse: 22
tasmā
anvāha
sāvitrīṃ
paccʰo
'rdʰarcaśassarvāmiti
sāvitrīṃ
vācayet
/ 22
Verse: 23
mahāvyāhr̥tīścaikaikaśaḥ
/ 23
Verse: 24
oṃkāraṃ
ca
/ 24
Verse: 25
prayaccʰatyasmai
vārkṣaṃ
daṇḍam
/ 25
Verse: 26
suśravassuśravasaṃ
meti
/ 26
Verse: 27
samidʰamādadʰyādagnaye
samidʰamiti
/ 27
Verse: 28
bʰaikṣaṃ
caret
/ 28
Verse: 29
mātaramagre
/ 29
Verse: 30
atʰānyāssuhr̥daḥ
/ 30
Verse: 31
ācāryāya
bʰaikṣaṃ
nivedayet
/ 31
Verse: 32
tiṣṭʰedā
'stamayāttūṣaṇīṃ
/ 32
Verse: 33
trirātraṃ
kṣāralavaṇadugdʰamiti
varjayet
/ 33
iti
caturtʰaḥ
kʰaṇḍaḥ
This text is part of the
TITUS
edition of
Sama-Veda: Khadira-Grhyasutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.