TITUS
Sama-Veda: Khadira-Grhyasutra
Part No. 9
Previous part

Khanda: 4 
Verse: 1    aṣṭame varṣe brāhmaṇamupanayet / 1
Verse: 2    
tasyā ṣoḍaśādanatītaḥ kālaḥ / 2
Verse: 3    
ekādaśe kṣatriyam / 3
Verse: 4    
tasyā dvāviṃśāt / 4
Verse: 5    
dvādaśe vaiśyam / 5
Verse: 6    
tasyā caturviṃśāt / 6
Verse: 7    
kuśalīkr̥tamalaṃkr̥tamahatenāccʰādya hutvā 'gne vratapata iti / 7
Verse: 8    
uttarato 'gneḥ pratyaṅmukʰamavastʰāpyāñjaliṃ kārayet / 8
Verse: 9    
svayaṃ copari kuryāt / 9
Verse: 10    
dakṣiṇatastiṣṭʰanmantravān brāhmaṇa ācāryāyodakāñjaliṃ pūrayet / 10
Verse: 11    
āgantreti japet prekṣamāṇe / 11
Verse: 12    
ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ 'bʰivādanīyaṃ nāma brūyādasāvasmīti / 12
Verse: 13    
utsr̥jyāpo devasya ta iti dakṣiṇottarābʰyāṃ hastābʰyāmañjaliṃ gr̥hṇīyādācāryaḥ / 13
Verse: 14    
sūryasyeti pradakṣiṇamāvartayet / 14
Verse: 15    
dakṣiṇamaṃsamanvavamr̥śyānantarhitāṃ nābʰimālabʰetprāṇānāmiti / 15
Verse: 16    
atʰainaṃ paridadyādantakaprabʰr̥tibʰiḥ / 16
Verse: 17    
dakṣiṇamaṃsaṃ prajāpataye tveti / 17
Verse: 18    
savyena savyaṃ devāya tveti / 18
Verse: 19    
brahmacāryasīti / 19
Verse: 20    
saṃpreṣyopaviśya dakṣiṇajānvaktamañjalikr̥taṃ pradakṣiṇaṃ muñjamekʰalāmāvadʰnanvācayediyaṃ duruktāditi / 20
Verse: 21    
adʰīhi bʰo ityupasīdet / 21
Verse: 22    
tasmā anvāha sāvitrīṃ paccʰo 'rdʰarcaśassarvāmiti sāvitrīṃ vācayet / 22
Verse: 23    
mahāvyāhr̥tīścaikaikaśaḥ / 23
Verse: 24    
oṃkāraṃ ca / 24
Verse: 25    
prayaccʰatyasmai vārkṣaṃ daṇḍam / 25
Verse: 26    
suśravassuśravasaṃ meti / 26
Verse: 27    
samidʰamādadʰyādagnaye samidʰamiti / 27
Verse: 28    
bʰaikṣaṃ caret / 28
Verse: 29    
mātaramagre / 29
Verse: 30    
atʰānyāssuhr̥daḥ / 30
Verse: 31    
ācāryāya bʰaikṣaṃ nivedayet / 31
Verse: 32    
tiṣṭʰedā 'stamayāttūṣaṇīṃ / 32
Verse: 33    
trirātraṃ kṣāralavaṇadugdʰamiti varjayet / 33


iti caturtʰaḥ kʰaṇḍaḥ



Next part



This text is part of the TITUS edition of Sama-Veda: Khadira-Grhyasutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.